रागिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रागी, [न्] त्रि, (रन्ज + “संपृचानुरुधेति ।” ३ । २ । १४२ । इति तच्छीलादिषु घिणुन् । यद्वा, रागोऽस्यास्तीति । राग + इनिः ।) अनु- रक्तः । (यथा, मार्कण्डेये । २१ । ४१ । “त्वय्यस्या हृदयं रागि भर्त्ता चान्यो भविष्यति । यावज्जीवमतो दुःखं सुरभ्या नान्यथा वचः ॥”) कामुकः । इति विश्वः ॥ रङ्क्ता । इति मेदिनी ॥ (विषयानुरागयुक्तः । स च द्बिविधः । यथा, देवीभागवते । १ । १७ । ३७ -- ३८ । ४१ । “द्वैविध्यं सर्व्वलोकेषु सर्व्वत्र द्बिविधो जनः । रागी चैव विरागी च तयोश्चित्तं द्बिधा पुनः ॥ विरागी त्रिविधः कामं ज्ञातोऽज्ञातश्च मध्यमः । रागी च द्विविधः प्रोक्तो मूर्खश्च चतुरस्तया ॥” “रागो यस्यास्ति संसारे स रागीत्युच्यते ध्रुवम् । दुःखं बहुविधं तस्य सुखञ्च विविधं पुनः ॥” रक्तवर्णविशिष्टः । यथा, कथासरित्सागरे । २१ । ९ । “ईर्ष्यारुषामभावेऽपि भङ्गुरभ्रुणि रागिणि । न मुखे तत्तयो राज्ञ्योस्तद्दृष्टिस्तृप्तिमाययौ ॥”) पुं, तृणधान्यविशेषः । तत्पर्य्यायः । लाञ्छनः २ बहुतरकणिशः ३ गुच्छकणिशः ४ । अस्य गुणाः । तिक्तत्वम् । मधुरत्वम् । कषायत्वम् । शीतत्वम् । पित्तास्रनाशित्वम् । बल्यत्वञ्च । इति राजनिर्घण्टः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रागिन्¦ mfn. (-गी-गिणी-गि)
1. Passionate, impassioned.
2. Colouring, painting.
3. Coloured, dyed. m. (-गी)
1. A dyer, a painter.
2. A libertine, a lover. f. (-णी)
1. A shrewd and intriguing woman.
2. A modification of a musical mode of which five are assigned to each mode; in mythology, personified as a female, and the wife of the Ra4ga. E. राग passion, इनि aff., or रञ्ज् to colour, &c., घिनुण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रागिन् [rāgin], a. [राग-इनि]

Coloured, dyed.

Colouring. painting.

Red.

Full of passion or feeling, impassioned; रागिणापि विहिता तव भक्त्या Ki.18.27.

Full of love, subject to love.

Passionately fond of, devotedly attached to, desirous of, yearning after (at the end of comp.); रागी कर्मफलप्रेप्सुः Bg.18.27.

Delighting, rejoicing. -m.

A painter.

A lover; एको रागिषु राजते प्रियतमादेहार्धहारी हरः Bh.3.121.

A libertine, sensualist.

णी A modification of a musical mode (राग), of which 3 or 36 kinds are enumerated.

A wanton and intriguing woman, a lustful woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रागिन् mf( इणी)n. (fr. रञ्ज्, and राग)coloured , having a partic. colour (applied to a kind of Amaurosis or blindness when it affects the second membrane of the eye , as opp. to अ-रागिन्, which affects the first) Sus3r.

रागिन् mf( इणी)n. colouring , dyeing L.

रागिन् mf( इणी)n. red , of a red colour Pan5cat. Katha1s.

रागिन् mf( इणी)n. impassioned , affectionate , enamoured , passionately fond of or attached to or hankering after( loc. or comp. ) MBh. Ka1v. etc.

रागिन् mf( इणी)n. gladdening , delighting Ma1lati1m.

रागिन् m. a painter L.

रागिन् m. a lover , libertine ib.

रागिन् m. a sort of grain L.

रागिन् m. a wanton and intriguing woman W.

रागिन् m. N. of the eldest daughter of मेनकाPur.

रागिन् m. of a form of लक्ष्मीib.

"https://sa.wiktionary.org/w/index.php?title=रागिन्&oldid=396539" इत्यस्माद् प्रतिप्राप्तम्