राघव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राघवः, पुं, (रघोरपत्यमिति । रघु + अण् ।) रामचन्द्रः । (यथा, रघुः । १२ । ३२ । “रावणावरजा तत्र राघवं मदनातुरा । अभिपेदे निदाघार्त्ता व्यालीव मलयद्रुमम् ॥” अजः । यथा, रघुः । ८ । १६ । “यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः ॥” दशरथः । यथा, रामायणे । २ । ६४ । १ । “वधमप्रतिरूपं तु महर्षेस्तस्य राघवः । विलपन्नेव धर्म्मात्मा कौशल्यामिदमब्रवीत् ॥” रघुवंशीयमात्रम् । यथा, तत्रैव । २ । ६४ । २५ । “अपि ह्यद्य कुलं न स्याद्राघवाणां कुतो भवान् ॥”) समुद्र-महामत्स्यविशेषः । इति मेदिनी ॥ वे, ४८ ॥ (यथा, कृद्वृत्तौ प्रथमपादे दुर्गसिंहः । “अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तृतः । तिमिङ्गिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति राघवः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राघव¦ पु॰ रवोर्गोत्रापत्यम् अण्।

१ रघोर्वंश्ये

२ तत् प्रधानेश्रीरामे च

३ महामत्स्यभेदे

४ समुद्रे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राघव¦ m. (वः)
1. A name of RA4MACHANDRA.
2. A sort of fish. E. रघु the ancestor of the demi-god, and अण् aff. of descent.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राघवः [rāghavḥ], [रघोर्ग्रोत्रापत्यम् अण्]

A descendant of Raghu, especially Rāma.

A kind of large fish; क्रोडे क्रीडतु कस्य केलिकलहत्यक्तार्णवो राघवः Bv.1.55.

Sea, ocean.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राघव m. (fr. रघु)a descendant of रघुpatr. of अज, of दश-रथ, and ( esp. ) of राम-चन्द्र( du. राघवौ= रामand लक्ष्मण) R. Ragh. etc.

राघव m. N. of various authors and others (also with आचार्य, भट्ट, पञ्चा-नन-भट्टा-चार्य, चक्रवर्तिन्, रायetc. ) Cat.

राघव m. of a serpent-demon L.

राघव m. the seas , ocean L.

राघव m. a species of large fish L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see राम (s.v.); फलकम्:F1: Br. III. 5. ३६.फलकम्:/F killed ताडका; फलकम्:F2: वा. ६७. ७३.फलकम्:/F his consort was सीता; फलकम्:F3: Vi. I. 9. १४४.फलकम्:/F an अवतार् of विष्णु to kill रावण. फलकम्:F4: Ib. IV. १४. ४९.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=राघव&oldid=436102" इत्यस्माद् प्रतिप्राप्तम्