राजकीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजकीयः, त्रि, (राज्ञ इदम् । राजन् + “राज्ञः कच ।” ४ । २ । १४० । इति छः ककारश्चान्ता- देशः ।) राजसम्बन्धी । राजकस्यायं इत्यर्थे णीयप्रत्ययेन सिद्धः ॥ (यथा, कथासरित्सागरे ॥ ६२ । २२८ । “ततस्तदर्थं रात्रौ स राजकीयं सरो ययौ ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजकीय¦ त्रि॰ राज्ञ इदम् छ कुक् च। राजसम्बन्धिकार्य्यादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजकीय¦ mfn. (-यः-या-यं) Royal, kingly E. राजन् a king, क substituted for the final, and छ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजकीय [rājakīya], a. Kingly, royal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजकीय mfn. (fr. prec.) of or belonging to a king , princely , royal Ra1jat. Sa1h. etc.

राजकीय m. ( scil. पुरुष)king's servant Vet.

"https://sa.wiktionary.org/w/index.php?title=राजकीय&oldid=396773" इत्यस्माद् प्रतिप्राप्तम्