राजकुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजकुल¦ n. (-लं) A royal race. m. (-लः) A prince, a king. E. राज and कुल family.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजकुल/ राज--कुल n. a king's race , royal family( pl. = kings , princes) Ka1v. BhP.

राजकुल/ राज--कुल n. a royal palace or court (where also law is administered) Shad2vBr. MBh. etc.

राजकुल/ राज--कुल n. a main road or street R. ( B. )

"https://sa.wiktionary.org/w/index.php?title=राजकुल&oldid=396796" इत्यस्माद् प्रतिप्राप्तम्