राजगिरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजगिरिः, पुं, शाकभेदः । तत्पर्य्यायः । राजाद्रिः २ राजशाकिनी ३ राजशाकनिका ४ । अस्य गुणाः । रुच्यत्वम् । पित्तनाशित्वम् । शीतल- त्वम् । स्थूलस्य तु अतिशीतलत्वम् । अतिरुच्य- त्वञ्च । इति राजनिर्घण्टः ॥ (मगधदेशस्थः पर्व्वतविशेषश्च ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजगिरि¦ पु॰ राजाश्रमो गिरिः।

१ मगधस्थे पर्वतभेदे

२ शाकभेदे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजगिरि/ राज--गिरि m. " king's hill " , N. of a place Das3.

राजगिरि/ राज--गिरि m. a species of vegetable L.

"https://sa.wiktionary.org/w/index.php?title=राजगिरि&oldid=396879" इत्यस्माद् प्रतिप्राप्तम्