राजत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजतम्, त्रि, (रजतस्य विकारः । रजत + “प्राणि- रजतादिभ्योऽञ् ।” ४ । ३ । १५४ । इति अञ् ।) रजतनिर्म्मितम् । यथा, -- “सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते । रजतस्य कथा वापि दर्शनं दानमेव वा ॥” इति मात्स्ये १७ अध्यायः ॥ रजते, क्ली ॥ (यथा, गो० रामायणे । ३ । ४९ । १ । “तं तु सीता मृगं दृष्ट्वा वने काञ्चनसुप्रभम् । हेमराजतचित्राभ्यां पार्श्वाभ्यां समलङ्कृतम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजत¦ mfn. (-तः-ती-तं) Silver, made of silver, &c. E. रजत silver, अञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजत [rājata], a. (-ती f.) [रजत इदम् अण्] Silvery, made of silver; लीलां दधौ राजतगण्डशैलः Śi.4.13. -तम् Silver.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजत mf( ई)n. (fr. रजत)silvery , made of silver , silver S3rS. MBh. etc.

राजत n. silver Mn. R. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a दान; also रौप्याचलम्; the best gift is of १०,000 palams of silver; the giver goes to the world of the moon; then of 5,००० and then 2,५०० palams; anything above २० palams. M. ८३. 6; ९१. 1ff. [page३-064+ ३३]

"https://sa.wiktionary.org/w/index.php?title=राजत&oldid=503797" इत्यस्माद् प्रतिप्राप्तम्