राजतरंगिणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजतरंगिणी/ राज--तरंगिणी f. " stream( i.e. continuous history) of -kkings " , N. of a celebrated history of the -kkings of कश्मीरor Cashmere by कल्हण(written A.D. 1148) and of some other chronicles of that country

राजतरंगिणी/ राज--तरंगिणी f. N. of a woman Va1s.

"https://sa.wiktionary.org/w/index.php?title=राजतरंगिणी&oldid=396956" इत्यस्माद् प्रतिप्राप्तम्