राजत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजत्वम्, क्ली, राजता । राज्ञो भाव इत्यर्थे राजन् शब्दात् त्वप्रत्ययेन निष्पन्नम् ॥ (यथा, कथा- सरित्सागरे । २० । १९१ । “क्वच राजत्वमित्युक्त्रा स राजा निषिषेध तत् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजत्व¦ n. (-त्वं) Sovereignty, royalty. E. राज a king, त्व aff. of the abstract; also with तल्, राजता |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजत्व/ राज--त्व n. = -ताf. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=राजत्व&oldid=396998" इत्यस्माद् प्रतिप्राप्तम्