राजनीति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजनीतिः, स्त्री, (राज्ञां नीतिः ।) राज्ञां नयः । यथा, चाणक्यपण्डितकृतप्रथमः श्लोकः । “नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् । सर्व्वबीजमिदं शास्त्रं चाणक्यं सारसंग्रहम् ॥” सा यथा, -- “गदितं वलिशुक्राभ्यां श्रुत्वा भागवतोऽसुरः । प्राह धर्म्मार्थसंयुक्तं प्रह्नादो वाक्यमुत्तमम् ॥ यदायत्यां क्षमं राजन् ! यद्धितं भुवनस्य ह । अविरोधेन धर्म्मस्य अर्थस्योपार्ज्जनञ्च यत् ॥ सर्व्वसत्वानुगमनं कामवर्गफलञ्च यत् । विवेकिनो महीपालाः पालयन्ति यथा प्रजाः । तथा तानपि देवेशः पालयत्यनिशं हरिः ॥ प्रजानां पालनं दानं द्वेऽपि राज्ञां शुभावहे । द्वाभ्यां ये वर्जिता भूपास्ते विज्ञेया नृपाधमाः ॥ दुष्टानां शासनञ्चैव शिष्टानां प्रतिपालनम् । प्रकुर्व्वन्तो महीपालाश्चिरं नन्दन्ति भूतले ॥ न्यायेनोपार्ज्जितं वित्तं यत्नाद्रक्षेन्महीपतिः । निर्व्वित्तो हि महीपालो विपत्त्यां न हि निस्त- रेत् ॥ नृपाः कल्याणमिच्छन्तो निजराज्यशुभाशुभम् । पश्यन्ति नित्यं विप्रेन्द्र ! सत्वराश्चारचक्षुषः ॥ परचक्रभयं यावत् नायाति चिन्तयेद्भयम् । आगते तु भये भूप आचरेन्निर्भयो यथा ॥ ज्ञातौ वापि च मित्रे वा पुत्ते वापि च मन्त्रिणि । कुर्य्यान्मुखेन गाम्भीर्य्यं मनसा प्रेम केवलम् ॥ मन्त्रिणो ज्ञातयः पुत्त्राः प्रजाश्च भ्रातरस्तथा । गाम्भीर्य्यहीनं भूपालं मन्यन्ते न हि भूपवत् ॥ तिष्ठन्ति प्रथमं दूरे वसन्ति पुरतस्तदा । लोकाः श्रियं यदिच्छन्ति त्यक्तगाम्भीर्य्यभूपतेः । एकस्य मन्त्रिणो राज्ञा चिरं राजत्वमिच्छता । कर्त्तव्याः सकले राज्ये वृद्धयो नैव भूसुर ॥ अत्यन्तलब्धवृद्धीनां भृत्यानां सम्पदं हरेत् । तस्यां सम्पदि भूपालो भृत्यमन्यं नियोजयेत् ॥ मूर्खः स्त्रीविजितो राजा गीतवाद्यरतः सदा । चतुरङ्गबलैर्हीनः सहसा विपदं व्रजेत् ॥ स्वाचारग्रहणं सत्त्वं स्ववाक्यप्रतिपालनम् । गाम्भीर्य्यञ्चेति भूपानां लक्षणानि द्बिजोत्तम ! ॥ स कथं नृपतिर्यस्तु प्रतापेन विवर्ज्जितः । स कथं नृपतिर्येन न जिता परमेदिनी ॥ जितायां परमेदिन्यां यावत् पादं व्रजेन्नृपः । प्रतिपादेऽश्वमेधस्य फलं प्राप्नोति चाक्षयम् ॥ परभूमिजयाकाङ्क्षी हतो वा नृपतिर्युधि । तदा गच्छेत् परं धाम वियुक्तः सर्व्वपातकैः ॥ युधि प्राप्तजयो राजा प्राप्नोति परमं पदम् । स साहसप्राप्तमृत्युर्द्दिवीन्द्रसम्पदं लभेत् ॥ त्यक्तसत्त्वं त्यक्तशस्त्रं पलायनपरायणम् । योद्धारं युधि यो हन्यात् स भूपो यात्यधो- गतिम् ॥ पलायनपरो युद्धे तद्धन्ता च द्बिजोत्तम ! । तावुभावपि तिष्ठेतां नरकेऽत्यन्तदुःसहे ॥ युधि साहसवान् योद्धा तद्धन्ता च महीसुर । तिष्ठेतां द्वावपि स्वर्गे यावच्चन्द्रदिवाकरौ ॥ बहुनात्र किमुक्तेन संक्षेपादुच्यते मया । प्रजापालनकृद्राजा कदाचिन्नावसीदति ॥” इति पाद्मे क्रियायोगसारे २० अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजनीति¦ स्त्री राज्ञां नीतिः।

१ राजज्ञेये सामाढ्युपाये,

२ उपचारात् तत्प्रतिपादके--शास्त्रे च। सा च काम-न्दकीयनीतिशास्त्रादौ दृश्या।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजनीति¦ f. (-तिः) Regal polity, statesmanship, civil and military government. E. राज, and नीति polity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजनीति/ राज--नीति f. royal conduct or policy , statesmanship , politics MBh. Katha1s. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--six-fold; learnt by राम and कृष्ण. भा. X. ४५. ३४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RĀJANĪTI : (Politics and administration).

Politics and administration or administrative politics in ancient India is dealt with in Manusmṛti and Agni Purāṇa. A very brief summary of it is given below:

The King should organise six kinds of army formations, worship the Devas duly and then set out for war. Mūlabala, Bhūtabala, Śreṇībala, Suhṛdbala, Śatrubala and Āṭavikabala are the six kinds of army formations. The list is given in order of the comparative importance of the bala. The army has six parts i.e. Mantra (advi- sers), Koṣa (treasury), Padāti (infantry), Turaga (Cavalry), Gaja (elephant) and Ratha (chariot).

If an attack is feared either against the forts or across rivers or trenches, the army should be marched for their protection. The Army Chieftains surrounded by mighty warriors should lead the divisions. The King and his wife should be at the centre of the army-division along with the treasury and first class soldiers. On both sides of the King should march the cavalry and the chariots should form the farther wings. Elephants should proceed on the two sides of the chariot and soldiers recruited from forests must march on the sides of the elephants. The supreme commander will march behind all the others guiding the army.

If there is cause for fear in front of the army during the march, three Vyūhas (Phalanxes) Makara, Śyena or Sūcī should be put in the Vanguard. The Śakaṭa Vyūha is more suited to meet an attack from behind. If attack is feared from the flanks then also the Śakaṭa- vyūha is advisable. When attack from all the sides is feared sarvatobhadravyūha is indicated. It is the duty of the Supreme Commander to safe-guard his army and suppress reactionary forces whenever the army gets weakened, when it marches through caves, mountains or rocks or other difficult terrain or weakened by the persistent attacks of the enemy.

When the time, place and the people's attitude are favourable, the King should engage himself in open war with the enemy, and if they are unfavourable he shall not go in for war. If confrontation with the enemy occurs under circumstances in which the King is visible to the enemy, powerful divisions of the army consisting of warriors of great calibre should be stationed either at the front or in the rear.

In the formation of vyūhas (phalanx) there are seven factors called Uras (breast), Kakṣas (arm-pits), two Pakṣas (sides), two Madhyas (centre) and Pṛṣṭha (rear). The commanders should be surrounded by bold soldiers. The leader is the very life of the war. At the Uras of the vyūha powerful elephants, at the Kakṣas chariots and at the Pakṣas cavalry should be stationed. This is called pakṣabhedivyūha. If at the centre cavalry and at Kakṣas and Pakṣas elephants are stationed, it is called antarbhedivyūha. If there are no chariots, cavalry or infantry may be put in their place. Certain authorities maintain that in every vyūha elephants may be stationed in the place of chariots, if chariots are not available. (Agni Purāṇa, Chapter 242).


_______________________________
*8th word in right half of page 627 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=राजनीति&oldid=503801" इत्यस्माद् प्रतिप्राप्तम्