राजपथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजपथः, पुं, (राज्ञां पन्थाः । “ऋक्पूरब्धुःपथा- मानक्षे ।” ५ । ४ । ७४ । इत्यः ।) राजमार्गः । तस्य लक्षणं यथा, -- “धनूंषि दश विस्तीर्णः श्रीमान्राजपथः कृतः । नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥” इति देवीपुराणम् ॥ (यथा, कुमारसम्भवे । ७ । ६३ । “तावत्पताकाकुलमिन्दुमौलि- रुत्तोरणं राजपथं प्रपेदे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजपथ¦ पु॰ पथां राजा राजगमनयोग्यो वा पन्थाः अच्-समा॰।
“धनूंपि दश विस्तारे श्रीमान् राजपथः स्मृतः। नृवाजिरथनागानामसंवाधः सुसञ्चरः” इत्युक्ते राज-मार्गे देवीपु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजपथ/ राज--पथ m. ( ifc. f( आ). )the -kking's highway , a main road , public road or street Hariv. R. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--१० dhanus broad; permits of easy move- ment for men, horses, chariots and elephants. वा. 8. ११९.

"https://sa.wiktionary.org/w/index.php?title=राजपथ&oldid=503803" इत्यस्माद् प्रतिप्राप्तम्