सामग्री पर जाएँ

राजमाष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजमाषः, पुं, (माषाणां राजा श्रेष्ठत्वात् । राजदन्तादित्वात् परनिपातः ।) वर्व्वटः । वरवटी कडाइ इति भाषा । तत्पर्य्यायः । नीलमाषः २ नृपमाषः ३ नृपोचितः ४ । अस्य गुणाः । कफपित्तहरत्वम् । रुच्यत्वम् । वात- कारित्वम् । बलदायकत्वञ्च । इति राज- निर्घण्टः ॥ सारकत्वम् । शुक्राम्लपित्तहरत्वम् । सुस्वादुत्वम् । रूक्षत्वम् । कषायत्वम् । विषदत्वम् । लघुत्वञ्च । इति राजवल्लभः ॥ अन्यच्च । “राजमाषो महामाषश्चपलश्च बलः स्मृतः । राजमाषो गुरुः स्वादुस्तुवरस्तर्पणो रसः । रूक्षो वातकरो रुच्यः स्तन्यो भूरिमलप्रदः ॥” इति भावप्रकाशः ॥ * ॥ कालविशेषे अस्याभक्षत्वं यथा । नारदीये । “निष्पावान् राजमाषांश्च सुप्ते देवे जनार्द्दने । यो भक्षयति राजेन्द्र चाण्डालादधिको हि सः ॥ कार्त्तिके तु विशेषेण राजमाषांश्च वर्ज्जयेत् । निष्पावान् मुनिशार्द्दूल यावदाहूतनारकी ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजमाष¦ पु॰ माषेषु कलायेषु राजा श्रेष्ठत्वात् राजद॰ पर॰।

१ माषभेदे हेमच॰। (वरवटी)

२ व्रीहिभेदे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजमाष¦ m. (-षः) A kind of bean, (Dolichos Catjang or sinensis.) “वरवटी” E. राज् royal, and माष a sort of kidney-bean.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजमाष/ राज--माष m. a kind of bean , Dolichos Catjang MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--unfit for श्राद्ध. Vi. III. १६. 7.

"https://sa.wiktionary.org/w/index.php?title=राजमाष&oldid=436125" इत्यस्माद् प्रतिप्राप्तम्