राजराज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजराजः, पुं, (राज्ञामपि राजा धनाधिपत्वात् । “राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) कुबेरः । इत्यमरः । १ । १ । ६३ ॥ (यथा, किरातार्ज्जुनीये । ५ । ५१ । “इत्युक्त्वा सपदि हितंप्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये । सोत्कण्टं किमपि पृथासुतः प्रदध्यौ सन्धत्ते भृशमरतिं हि सद्वियोगः ॥”) सार्व्वभौमः । (यथा, रामायणे । २ । ९२ । १४ । “प्रयाणमिति च श्रुत्वा राजराजस्य योषितः । हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥”) सुधाकरः । इति मेदिनी । जे, ३६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजराज पुं।

कुबेरः

समानार्थक:कुबेर,त्र्यम्बकसख,यक्षराज्,गुह्यकेश्वर,मनुष्यधर्मन्,धनद,राजराज,धनाधिप,किन्नरेश,वैश्रवण,पौलस्त्य,नरवाहन,यक्ष,एकपिङ्ग,ऐलविल,श्रीद,पुण्य,जनेश्वर,एककुण्डल

1।1।68।2।3

कुबेरस्त्र्यम्बकसखो यक्षराड्गुह्यकेश्वरः। मनुष्यधर्मा धनदो राजराजो धनाधिपः॥

सम्बन्धि2 : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,सामान्यनिधिः

जन्य : नलकूबरः

सेवक : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,किन्नरः

 : किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजराज¦ पु॰ राज्ञामपि राजां प्रभूतधनत्वात् टच् समा॰।

१ कुवेरे, अमरः।

२ सार्वभौमनृपे,

३ चन्द्रे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजराज¦ m. (-जः)
1. A name of KUVE4RA.
2. An emperor, an universal monarch, or king of kings.
3. The moon. E. राज a king, (of a king or kings,) or a Yaksha, and राज sovereign.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजराज/ राज--राज m. " -kking of -kkings " , a supreme sovereign , emperor MBh. Ka1v. etc.

राजराज/ राज--राज m. N. of कुबेरib.

राजराज/ राज--राज m. of the moon L.

राजराज/ राज--राज m. of a man Ra1jat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the giver of gift; kalpa tree becomes so in the next birth; फलकम्:F1: M. १०१. ३०, ५४, ७१; २७७. २१.फलकम्:/F for the gift of gosahasra. फलकम्:F2: Ib. २७८. २५.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=राजराज&oldid=436131" इत्यस्माद् प्रतिप्राप्तम्