राजसभा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजसभा, स्त्री, राज्ञः सभा । (“सभा राजा- मनुष्यपूर्ब्बा ।” २ । ४ । २३ । इत्यत्र राज- पर्य्यायस्यैव ग्रहणात् न क्लीवत्वम् ।) नृपति- समाजः । इत्यमरः । ३ । ५ । ९ ॥ (वाचस्पत्ये नपुंसकलिङ्गतोक्तिस्तु प्रामादिकी ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजसभा¦ f. (-भा) A royal assembly or court. E. राज a king, सभा assembly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजसभा/ राज--सभा f. = -संसद्Ka1v. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=राजसभा&oldid=397968" इत्यस्माद् प्रतिप्राप्तम्