राजहंस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजहंसः, पुं, (हंसानां राजा श्रेष्ठत्वात् । राज- दन्तादित्वात् परनिपातः ।) चञ्चुचरण- लोहितश्वेतवर्णहंसः । इत्यमरः । २ । ५ । २४ ॥ (यथा, कुमारे । १ । ३४ । “सा राजहंसैरिव सन्नताङ्गी गतेषु लीलाञ्चितविक्रमेषु । व्यनीयतप्रत्युपदेशलुब्धै- रादित्सुभिर्नूपुरशिञ्जितानि ॥”) कदम्बः । कलहंसः । नृपोत्तमः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजहंस पुं।

राजहंसः

समानार्थक:राजहंस

2।5।24।1।1

राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः। मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजहंस¦ पुंस्त्री॰ हंसानां राजा श्रेष्ठत्वात्राजद॰ पर॰। रक्त-वर्णचञ्चुचरणयुक्ते श्वेतपक्षके हंसभेदे अमरः।

२ कलहंसेच मेदि॰। उभयार्थे स्त्रियां ङीष्। राजा हंस इवसारग्रहणात्।

३ नृपश्रेष्ठे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजहंस¦ m. (-सः)
1. A white goose with red legs and bill, or more proper- ly perhaps the flamingo.
2. A drake.
3. An excellent king. E. राज, and हंस a goose, the king-goose.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजहंस/ राज--हंस m. ( ifc. f( आ). )" -kkind-goose " , a kind of swan or goose (with red legs and bill , sometimes compared to a flamingo) Hariv. R. etc. ( f( ई). Ka1lid. Katha1s. )

राजहंस/ राज--हंस m. an excellent -kkind L.

राजहंस/ राज--हंस m. N. of a -kkind of मगधDas3.

राजहंस/ राज--हंस m. of an author Cat.

राजहंस/ राज--हंस m. of a servant Katha1s.

"https://sa.wiktionary.org/w/index.php?title=राजहंस&oldid=503808" इत्यस्माद् प्रतिप्राप्तम्