राजाधिराज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजाधिराज¦ m. (-जः) A paramount sovereign. E. राजा, अधिराज superior prince.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजाधिराज/ राजा m. a king of kings , paramount sovereign TA1r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rājādhirāja, ‘king of kings,’ later a title of paramount sovereignty, is only found in Vedic literature in the late Taittirīya Āraṇyaka (i. 31, 6) as a divine epithet.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=राजाधिराज&oldid=503810" इत्यस्माद् प्रतिप्राप्तम्