राजावर्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजावर्त/ राजा m. (once n. )Lapis Lazuli Ba1lar.

राजावर्त/ राजा m. a kind of diamond or other gem (of an inferior quality , said to come from the country विराट, and regarded as a lucky possession though not esteemed as an ornament ; = राज-मणिVarBr2S. Sch. ; also 676794 तो-पलm. Katha1s. )

राजावर्त/ राजा n. cloth of various colours L. (See. राज-व्).

"https://sa.wiktionary.org/w/index.php?title=राजावर्त&oldid=503813" इत्यस्माद् प्रतिप्राप्तम्