राजी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजी, स्त्री, (राजि + कृदिकारादिति ङीष् ।) निच्छिद्रपङ्क्तिः । इति शब्दरत्नावली ॥ (श्रेणिः । यथा, माघे । ४ । ९ । “राजीवराजीवशलोलभृङ्ग- मुष्णन्तमुष्णन्ततिभिस्तरूणाम् ॥”) राजिका । (अस्या गुणा यथा, -- “राजी तु राजिका तीक्ष्णगन्धा क्षुज्जनिकासुरी । क्षवः क्षुताभिजनकः कृमिकः कृष्णसर्षपः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥) रक्तवर्णसर्षपः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजी¦ स्त्री राज्ञः पत्नी ङीप् स्वयं वा राजते राज--कमिन्ङीप् वा। (राणी)

१ राजपत्न्याम्

२ खयं राजकर्मकर्त्र्याञ्च

३ सूर्य्यपत्न्यं मेदि॰

४ कांस्ये हेमच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजी f. = राजि, a streak , line , row MBh. Ka1v. etc.

राजी f. Vernonia Anthelminthica L.

राजी f. black mustard L.

"https://sa.wiktionary.org/w/index.php?title=राजी&oldid=398360" इत्यस्माद् प्रतिप्राप्तम्