राजीव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजीवम्, क्ली, (राजी दलश्रेणिरस्यास्तीति । राजी + “अन्येभ्योऽपि दृश्यते ।” ५ । २ । १०९ । इत्यस्य वार्त्तिकोक्त्या वः ।) पद्मम् । इत्यमरः । १ । १० । ४१ ॥ (यथा, कुमारे । ३ । ४५ । “उत्तानपाणिद्वयसन्निवेशात् प्रफुल्लराजीवमिवाङ्कमध्ये ॥”)

राजीवः, पुं, (राजी अस्त्यस्येति । राजी + वः ।) हरिणभेदः । (अस्य लक्षणं यथा, -- “राजीवस्तु मृगो ज्ञेयो राजीभिः परितो वृतः ॥” इति भावप्रकास्य पूर्ब्बखण्डे द्वितीये भागे ॥) बृहन्मीनभेदः । इति मेदिनी । वे, ४८ ॥ (यथा, मनुः । ५ । १६ । “पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । राजीवान् सिंहतुण्डांश्च सशल्कांश्चैव सर्व्वशः ॥”) हस्ती । इति । त्रिकाण्डशेषः ॥ सारसपक्षी । इत्यमरः ॥ राजोपजीविनि, त्रि । इत्यजयः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजीव पुं।

राजीवमत्स्यः

समानार्थक:राजीव

1।10।19।2।4

क्षुद्राण्डमत्स्यसङ्घातः पोताधानमथो झषाः। रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

राजीव नपुं।

पद्मम्

समानार्थक:पद्म,नलिन,अरविन्द,महोत्पल,सहस्रपत्र,कमल,शतपत्र,कुशेशय,पङ्केरुह,तामरस,सारस,सरसीरुह,बिसप्रसून,राजीव,पुष्कर,अम्भोरुह,श्रीपर्ण

1।10।41।1।2

बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च। पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे॥

अवयव : उत्पलादिदण्डः,अब्जादीनाम्_मूलम्,पद्मकन्दः,पद्मकेसरः,पद्मादीनम्_नवपत्रः,पद्मबीजः

 : शुभ्रकमलम्, रक्तकमलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजीव¦ न॰ राजी दवराजी अस्त्यस्य व।

१ पद्मे अमरः।
“राजीचराजीवशकोलेति” माघः।

२ हरिणभेदे

३ मत्स्य-भेदे च पुंस्त्री॰ मेदि॰
“राजीवसिंहतुण्डांश्च” मनुः।

४ गजे त्रिका॰

५ सारसपक्षिणि च पुंस्त्री॰ अमरःसर्वत्र जातौ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजीव¦ mfn. (-वः-वा-वं) Attending on or living about a prince. m. (-वः)
1. A large fish, (Cyprinus niloticus, BUCH.)
2. A kind of deer.
3. An elephant. n. (-वं) A lotus, (Nelumbium speciosum.) E. राजी a line, a row, व aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजीवः [rājīvḥ], [राजी दलराजी अस्त्यस्य व]

A kind of deer.

A crane.

An elephant.

A species of fish; Ms.5.16. -वम् A blue lotus, Nymphea lotus; प्रफुल्ल- राजीवमिवाङ्कमध्ये Ku.3.45. -Comp. -अक्ष, -नेत्र, -लोचनa. lotus-eyed; ऊनषोडशवर्षो मे रामो राजीवलोचनः Rām.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजीव mfn. (for 2. See. col. 3) living at a king's expense(= राजो-पजीविन्) L.

राजीव mf( आ)n. (for 1. See. col. 1) streaked , striped , S3rS.

राजीव m. a species of fish Mn. v , 16 Ya1jn5. Sus3r.

राजीव m. a kind of striped deer Bhpr.

राजीव m. the Indian crane L.

राजीव m. an elephant L.

राजीव m. N. of the pupil of विश्व-नाथMW.

राजीव n. a blue lotus-flower Ya1jn5. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=राजीव&oldid=503818" इत्यस्माद् प्रतिप्राप्तम्