राजेन्द्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजेन्द्रः, पुं, (राजसु इन्द्र इव श्रेष्ठत्वात् ।) मण्डलेश्वरात् दशगुणो राजा । यथा, -- “चतुर्योजनपर्य्यन्तमधिकारं नृपस्य च । यो राजा तच्छतगुणः स एव मण्डलेश्वरः । तस्माद्दशगुणो राजा राजेन्द्रः परिकीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अध्यायः ॥ (राजश्रेष्ठः । यथा, महाभारते । २ । ४५ । ४१ । “कर्म्मणैतेन राजेन्द्र । धर्म्मश्च सुमहान् कृतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजेन्द्र¦ पु॰ राजा इन्द्र इव श्रेष्ठत्वात्।
“चतुर्योजनपर्य्य{??}-मधिकारी नृपो भवेत्। यो राजा तच्छतगुणः स एवमण्डलेश्वरः। तस्माद्दशगुणो राजा राजेन्द्रः” इत्युक्ता-धिकारवति भूपतिभेदे व्रह्मवै॰ ज॰ ख॰

८६ अ॰। [Page4804-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजेन्द्र¦ m. (-न्द्रः) An emperor. E. राज, and इन्द्र chief.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजेन्द्र/ राजे m. a lord of -kkind , supreme sovereign , emperor MBh. R. etc.

राजेन्द्र/ राजे m. a partic. समाधिKa1ran2d2.

राजेन्द्र/ राजे m. N. of a poet and other men Cat.

"https://sa.wiktionary.org/w/index.php?title=राजेन्द्र&oldid=503820" इत्यस्माद् प्रतिप्राप्तम्