राज्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज् पुं।

राजा

समानार्थक:राज्,राज्,पार्थिव,क्ष्माभृत्,नृप,भूप,महीक्षित्,स्वामिन्,सुत,भूभृत्,मूर्धाभिषिक्त,राजन्,हाल

2।8।1।2।1

मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्. राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥

पत्नी : बद्धपट्टा_राज्ञी,राज्ञी,पट्टमहिषी,राजभार्या

स्वामी : चक्रवर्ती

सम्बन्धि2 : राज्ञः_रक्षिगणम्,सेवकः,चामरम्,राजासनम्,छत्रम्

वैशिष्ट्यवत् : राज्यगुणः,राजशक्तिः,राज्ञां_छत्रचामरादिव्यापारः,चामरम्,राजासनम्,छत्रम्,नृपच्छत्रम्

जन्य : राजपुत्री,राज्ञः_बाला

सेवक : राजगृहम्,राजगृहसामान्यम्,राज्ञां_स्त्रीगृहम्,मन्त्री,धर्माध्यक्षः,न्यायाधीशः,द्वारपालकः,राज्ञः_रक्षिगणम्,अधिकारी,एकग्रामाधिकारी,बहुग्रामाधिकृतः,सुवर्णाधिकृतः,रूप्याधिकृतः,अन्तःपुराधिकृतः,अन्तःपुरस्य_रक्षाधिकारी,अन्तःपुरचारिणनपुंसकाः,सेवकः,चारपुरुषः,ज्यौतिषिकः,लेखकः,दूतः,राज्याङ्गाः,चामरम्,राजासनम्,सुवर्णकृतराजासनम्,छत्रम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,राजादिस्तुतिपाठकः

 : सम्राट्, स्वदेशाव्यवहितदेशराजा, शत्रुराज्याव्यवहितराजा, शत्रुमित्राभ्यां_परतरः_राजा, पृष्ठतो_वर्तमानः_राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

राज् पुं।

राजा

समानार्थक:राज्,राज्,पार्थिव,क्ष्माभृत्,नृप,भूप,महीक्षित्,स्वामिन्,सुत,भूभृत्,मूर्धाभिषिक्त,राजन्,हाल

2।8।1।2।2

मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्. राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥

पत्नी : बद्धपट्टा_राज्ञी,राज्ञी,पट्टमहिषी,राजभार्या

स्वामी : चक्रवर्ती

सम्बन्धि2 : राज्ञः_रक्षिगणम्,सेवकः,चामरम्,राजासनम्,छत्रम्

वैशिष्ट्यवत् : राज्यगुणः,राजशक्तिः,राज्ञां_छत्रचामरादिव्यापारः,चामरम्,राजासनम्,छत्रम्,नृपच्छत्रम्

जन्य : राजपुत्री,राज्ञः_बाला

सेवक : राजगृहम्,राजगृहसामान्यम्,राज्ञां_स्त्रीगृहम्,मन्त्री,धर्माध्यक्षः,न्यायाधीशः,द्वारपालकः,राज्ञः_रक्षिगणम्,अधिकारी,एकग्रामाधिकारी,बहुग्रामाधिकृतः,सुवर्णाधिकृतः,रूप्याधिकृतः,अन्तःपुराधिकृतः,अन्तःपुरस्य_रक्षाधिकारी,अन्तःपुरचारिणनपुंसकाः,सेवकः,चारपुरुषः,ज्यौतिषिकः,लेखकः,दूतः,राज्याङ्गाः,चामरम्,राजासनम्,सुवर्णकृतराजासनम्,छत्रम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,राजादिस्तुतिपाठकः

 : सम्राट्, स्वदेशाव्यवहितदेशराजा, शत्रुराज्याव्यवहितराजा, शत्रुमित्राभ्यां_परतरः_राजा, पृष्ठतो_वर्तमानः_राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज् (ऋ,) राजृ¦ r. 1st cl. (राजति-ते or irregularly रेजते) To shine: With निर् prefixed, To overcome, to subdue. Caus. (राजयति-ते) With निस
1. To adorn, to illuminate.
2. To wave light before an idol or a king, (as an act of worship.)

राज्¦ m. (-राट्) A king, a monarch or prince. E. राज् to shine, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज् [rāj], 1 U. (राजति-ते, राजित)

(a) To shine, glitter, appear splendid or beautiful, be eminent; रेजे ग्रहमयीव सा Bh.1.17; तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः Ku.1.38; राजन् राजति वीरवैरिवनितावैधव्यदस्ते भुजः K.P.1; R.3.7; Ki.4.24;11.6. (b) To appear or look (like), shine (like); तोयान्तर्भास्करालीव रेजे मुनिपरंपरा Ku. 6.49.

To rule, govern.

To direct, regulate.

To be the first or chief, be at the head. -Caus. (राजयति-ते) To cause to shine, illuminate, brighten.

राज् [rāj], m.,

राजः A king, chief, prince.

Anything best of its kind; सो$म्बुजो हरिणाध्मातः सर्वप्राणेन शङ्खराट् Rām.7.7.1; (adjective also in this sense).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज् (prob. originally two roots ; See. रज्रञ्ज्, ऋञ्ज्) cl.1 P. A1. ( Dha1tup. xix , 74 ) राजति, ते(Ved. also राष्टि, राट्; pf. रराज; रराजेor रेजे, 2. sg. P. रराजिथor रेजिथMBh. etc. ; aor. अराजिषुःRV. ; अराजिष्टGr. ; fut. राजिता, राजिष्यतिib. ; inf. राजसेRV. ) , to reign , be king or chief , rule over( gen. ) , direct , govern( acc. ) RV. etc. ; to be illustrious or resplendent , shine , glitter ib. ; to appear as or like( इव) Kum. vi , 49 : Caus. राजयति, ते( aor. अरराजत्) , to reign , rule AV. MBh. ; to illuminate , make radiant(See. राजित): Desid. रिराजिषति, तेGr. : Intens. राराज्यते, राराष्टिib. [For cognate words See. under राजन्.]

राज् mfn. ( ifc. )shining , radiant etc.

राज् m. ( राज्)( nom. राट्)a king , sovereign , chief (in later language only ifc. ) RV. etc.

राज् m. anything the best or chief of its kind(See. शङ्ख-र्)

राज् m. N. of an एका-हS3rS.

राज् m. a kind of metre RPra1t.

राज् f. N. of a goddess (explained by राजमाना) TBr.

"https://sa.wiktionary.org/w/index.php?title=राज्&oldid=503822" इत्यस्माद् प्रतिप्राप्तम्