राटि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राटिः, स्त्री, (राटयति परस्परमाह्वाययत्यत्रेति । रट + णिच् + इन् ।) युद्धम् । इति हेमचन्द्रः । ३ । ४६२ ॥ (राटयतीति । रट भाषणे + स्वार्थे णिच् + इन् ।) शरारिपक्षी । इत्यमरः । २ । ५ । २५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राटि¦ पु॰ रट--दण्। (शराल)

१ विहगे अमरः।

२ युद्धे स्त्रीहेमच॰ वा ङीप्। पृषो॰ टस्य डत्वम्। राडिरप्युक्तार्थे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राटि¦ f. (-टिः) War, battle. E. रट् to speak, to sound, aff. ङीप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राटिः [rāṭiḥ], A bird. -f. War, battle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राटि f. ( रट्)war , battle L.

"https://sa.wiktionary.org/w/index.php?title=राटि&oldid=398693" इत्यस्माद् प्रतिप्राप्तम्