रात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रात [rāta], a. Given, bestowed; रातो वो$नुग्रहार्थाय विष्णुना प्रभविष्णुना Bhāg.1.12.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रात mfn. given , presented , bestowed RV. etc. etc. (often ifc. ; See. अस्मद्-, देव-, ब्रह्म-र्. etc. )

रात m. N. of a teacher Pin3g. Sch.

रात रातिetc. See. p. 871 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=रात&oldid=503825" इत्यस्माद् प्रतिप्राप्तम्