राति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राति [rāti], a. Ved.

Liberal, favourable, generous.

Ready. -तिः A friend (opp. to अरातिः). -f.

Giving, bestowing, presentation.

Wealth; विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् Bṛi. Up.3.9.28; Bhāg.5.5.3.

A favour.

A gift, present. -Comp. -साच् a. (-षाच्) bestowing gifts, liberal, bountiful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राति mfn. ready or willing to give , generous , favourable , gracious RV. AV. VS. Br.

राति f. a favour , grace , gift , oblation RV. etc. etc. (in RV. also " the Giver " conceived of as a deity and associated with भग; इन्द्रस्य रातीv.l. तिःN. of a सामन्A1rshBr. )

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाने
2.2.11
ददाति दत्ते निर्वपति निर्वपते दधाति धत्ते दाशति दाशते सनोति सनुते दासति दासते दिशति दिशते यच्छति अपवर्जयति स्पर्शयति विश्राणयति वितरति अर्पयति चणति अतिसृजति ददते राति शणति प्रतिपादयति विलभते भ्राजयति श्रणति लाति

"https://sa.wiktionary.org/w/index.php?title=राति&oldid=419852" इत्यस्माद् प्रतिप्राप्तम्