रात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रात्रम्, क्ली, ज्ञानम् । यथा, -- “रात्रञ्च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम् । तेनेदं पञ्चरात्रञ्च प्रवदन्ति मनीषिणः ॥” इति नारदपञ्चरात्रे प्रथमरात्रे १ अध्यायः ॥ (रात्रिः । यथा, महाभारते । १३ । १३६ । ११ । “क्षेत्रप्रतिग्रहे चैव ग्रहसूतकयोस्तथा । त्रीणि रात्राण्युपोषित्वा तेन पापाद्बिमुच्यते ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रात्र रात्रकSee. below.

रात्र mn. ( ifc. )= रात्रिPa1n2. 4-2 , 29 (See. अति-, त्रि-, दिवा-र्etc. ; also used alone in त्रीणि रात्राणिMBh. xiii , 6230 ).

"https://sa.wiktionary.org/w/index.php?title=रात्र&oldid=503826" इत्यस्माद् प्रतिप्राप्तम्