रात्रि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रात्रिः, स्त्री, राति ददाति कर्म्मभ्योऽवसरं निद्रादि- सुखं वा । रादाने + “राशदिभ्यां त्रिप् ।” उणा० ४ । ६७ । इति त्रिप् ।) हरिद्रा । (यथा, सुश्रुते चिकित्स्यितस्थाने ९ अध्याये । “लाक्षा कुष्ठं सर्षपाः श्रीनिकेतं रात्रिर्व्योषं चक्रमर्द्दस्य बीजम् । कृत्वेकस्थं तत्र पिष्टः प्रलेपो दद्रूयुक्तो मूलकाद्बीजयुक्तः ॥”) एतद्द्वीपावच्छिन्न-सूर्य्यकिरणानवच्छिन्नकालः । राति इति भाषा । तत्पर्य्यायः । शर्व्वरी २ निशा ३ निशीथिनी ४ त्रियामा ५ क्षणदा ६ क्षपा ७ विभावरी ८ तमस्विनी ९ रजनी १० यामिनी ११ तमी १२ । इत्यमरः । १ । ४ । ४ ॥ श्यामा १३ घोरा १४ याम्या १५ तुङ्गी १६ नक्तम् १७ दोषा १८ वासतेयी १९ तमा २० क्षमा २१ शताक्षी २२ क्षणिनी १३ निशिथ्या २४ चक्रभेदिनी २५ शार्व्वरी २६ शय्या २७ वासुरा २८ निषद्वरी २९ । इति शब्दरत्ना- वली ॥ वसतिः ३० वायुरोषा ३१ निशीथः ३२ निट् ३३ । इति जटाधरः ॥ यामवती ३४ तारा ३५ भूषा ३६ ज्योतिष्मती ३७ तार- किणी ३८ काली ३९ कलापिनी ४० । इति राजनिर्घण्टः ॥ * ॥ तस्याः कारणं यथा, -- “यदा दिक्षु च अष्टासु मेरोर्भूगोलकोद्भवा । छाया भवेत्तदा रात्रिः स्याच्च तद्बिरहाद्दिनम् ॥” इति वह्निपुराशे गणभेदो नामाध्यायः ॥ * ॥ पितृदेवानां रात्रिर्यथा, -- “मासेन च नराणाञ्च पितॄणां तदहर्निशम् । कृष्णपक्षे दिनं प्रोक्तं शुक्ले रात्रिः प्रकीर्त्तिता ॥ वत्सरेण नराणाञ्च देवानाञ्च दिवानिशम् । उत्तरायणे दिनं प्रोक्तं रात्रिश्च दक्षिणायने ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥ विहारं भार्य्यया कुर्य्याद्देशेऽतिशयसंवृते । रम्ये श्रव्याङ्गनागाने सुगन्धे सुखमारुते ॥ देशे गुरुजनासन्ने विवृतेऽतित्रपाकरे । श्रूयमाणे व्यथाहेतुवचने न रमेत ना ॥ स्नातश्चन्दनलिप्ताङ्गः सुगन्धः सुमनोऽन्वितः ॥ भुक्तवृष्यः सुवसनः सुवेशः समलङ्कृतः । ताम्बूलवदनः पत्न्यामनुरक्तोऽधिकः स्मरः ॥ पुत्त्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे । अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपा- सितः ॥ बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रोगी च मैथुनम् ॥” रोगी मैथुनसंवर्द्धनीयरोगयुक्तः । “भार्य्यां रूपगुणोपेतां तुल्यशीलां कुलोद्भवाम् । अतिकामोऽभिकामान्तु हृष्टो हृष्टामलङ्कृताम् ॥ सेवेत प्रमदां युक्त्या बाजीकरणबृंहितः । रजस्वलामकामाञ्च मलिनामप्रियान्तथा ॥ वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् । हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम् ॥ सगोत्राङ्गुरुपत्नीञ्च तथा प्रव्रजितामपि ॥ नाभिगच्छेत् पुमान्नारीं भूरिवैगुण्यशङ्कया ॥” “स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम् । वातो मांसरसः स्वप्नः सुरतान्ते हिता अमी ॥ शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयः । अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः ॥ रात्रौ जागरणं रूक्षं कफदोषविषार्त्तिजित् । निद्रा तु सेविता काले धातुसाम्यमतन्द्रितम् ॥ पुष्टिवर्णबलोत्साहं वह्निदीप्तिं करोति च ॥” इति भावप्राशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) तद्वैदिकपर्य्यायः । श्यावी १ क्षपा २ शर्व्वरी ३ अक्तुः ४ ऊर्म्या ५ राम्या ६ यम्या ७ नम्या ८ दोषा ९ नक्ता १० तमः ११ रजः १२ असिक्नी १३ पयस्वती १४ तमस्वती १५ घृताची १६ शिरिणा १७ मोकी १८ शोकी १९ ऊधः २० पयः २१ हिमा २२ वस्वी २३ । इति त्रयोविंशती रात्रिनामानि । इति वेदनिघण्टौ । १ । ७ ॥ (क्रौञ्चद्वीपस्थनदीविशेषः । यथा, मात्स्ये । १२२ । ८७ । “श्रुतास्तत्रैव नद्यस्तु प्रतिवर्षं गताः शुभाः । गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रात्रि स्त्री।

रात्रिः

समानार्थक:शर्वरी,निशा,निशीथिनी,रात्रि,त्रियामा,क्षणदा,क्षपा,विभावरी,तमस्विनी,रजनी,यामिनी,तमी,वसति,श्यामा,दोषा,दोषा,नक्तम्

1।4।4।1।3

निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा। विभावरीतमस्विन्यौ रजनी यामिनी तमी॥

अवयव : रात्रिप्रारम्भः,रात्रिमध्यः,प्रहरः

 : अत्यन्धकाररात्रिः, चन्द्रिकायुक्तरात्रिः, दिनद्वयमध्यगता_रात्रिः

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रात्रि(त्री)¦ स्त्री रा--त्रिप वा ङीप्।

१ रजन्यां नृणांस्वस्व{??}शापेक्ष वा सूर्व्वमण्ड{??} अदर्शनयोग्ये काले

२ हरिद्रायाञ्च{??}मरः।
“मासेन च मनुव्याणां पितॄणांतदहर्निशम्।{??} दिनं{??}क्तं शुक्ले रात्रिःपकीर्त्तिताः” उक्ते पितॄ{??}

३ शुक्लपक्षरूपे काले
“उत्त-{??} दिनं प्रोक्तं रा{??} स्यात् दक्षिणायने” इत्थुक्ते{??}र्ना दिक्षिणायनरूपे

४ काले च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रात्रि¦ f. (-त्रिः-त्री) Night, the darkness of night. E. रा to give, (pleasure or rest,) त्रिप् Una4di aff., ङीप् optionally added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रात्रिः [rātriḥ] त्री [trī], त्री f. [राति सुखं भयं वा रा-त्रिप् वा ङीप् Uṇ.4.69]

Night; रात्रिर्गता मतिमतां वर मुञ्च शशथ्याम् R.5.66; दिवा काकरवाद् भीता रात्रौ तरति नर्मदाम्.

The darkness of night.

Turmeric; Mb.13.136.25.

One of the four forms or bodies of Brahmā.

Day and night; अहःशब्दो$पि अहोरात्रवचनः । रात्रिशब्दो$पि ŚB. on MS.8.1.16; यां रात्रिं जायते जीवो यां रात्रिं च विनश्यति Mb.13.9.4.

Comp. अटः a goblin, demon, ghost.

a thief. -अन्धः a. night-blind. -आगमः, -उपायः the approach of night.

करः the moon.

camphor. -चरः (also -रात्रिंचर) (-री f.)

'a night rover', robber, thief.

a watchman, patrol, guard.

a demon, ghost, evil spirit; (तं) यान्तं वने रात्रिचरी डुढौके Bk.2.23.

चर्या night-roving.

a nightly act or ceremony. -जम् a star, constellation. -जलम् dew.

जागरः night-watching, wakefulness or sitting up at night; आरुरोह कुमुदा- करोपमां रात्रिजागरपरो दिवाशयः R.19.34.

a dog. ˚दः a gnat. -तरा the dead of night. -तिथिः f. a lunar night. -द्विष् the sun. -नाथः the moon. -नाशनः the sun.-पर्युषित a. stale. -पुष्पम् a lotus-flower opening at night. -बलः a demon. -भुजङ्गः the moon.

मणिः the moon.

camphor. -योगः night-fall.-रक्षः, -रक्षकः a watchman, guard. -रागः darkness, obscurity. -वासस् n.

night-dress.

darkness.-विगमः 'end of night', break of day, dawn, daylight. -विश्लेषगामिन् m. the ruddy goose. -वेदः, -वेदिन् m. a cock. -सत्रन्यायः the rule according to which an act, for which no fruit is stated directly in the injunctive text, should be held as yielding the result spoken of in the अर्थवाद text connected with it. This rule is discussed and established by Jaimini and Śabara in MS.4.3.17-19. -हासः the white lotus.

हिण्डकः a guard of the women's apartments.

a night-stalker.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रात्रि f( इor ई). or (older) रात्री(prob. " bestower " , fr. रा; or " season of rest " , fr. रम्)night , the darkness or stillness of night (often personified) RV. etc. (677050 त्रौind. or 677050.1 त्र्याम्ind. at -nnight , by -nnight ; रात्रौ शयनम्, a festival on the 11th day of the first half of the month आषाढ, regarded as the night of the gods , beginning with the summer solstice , when विष्णुreposes for four months on the serpent शेष)

रात्रि f( इor ई). = अति-रात्रS3Br.

रात्रि f( इor ई). = रात्रि-पर्यायib.

रात्रि f( इor ई). = रात्रि-सामन्La1t2y.

रात्रि f( इor ई). (only रात्रि)one of the 4 bodies of ब्रह्माVP.

रात्रि f( इor ई). = हरिद्रा, turmeric MBh. Sus3r.

रात्रि f( इor ई). (with the patr. भारद्वाजी)N. of the authoress of RV. x , 127 Anukr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. in क्रौञ्चद्वीप. Br. II. १९. ७५; M. १२२. ८८; वा. ४९. ६९; Vi. II. 4. ५५.
(II)--a शक्ति. Br. IV. ४४. ७५.
(III)--पारमेश्वर; pralaya or destruction at the end of which recurs the creation of the universe. वा. 5. 2 and 6.
(IV)--when the Asuras were born to प्रजापति night came into being; ety.; three यामस् of the night are full of darkness--त्रियामिका; then प्रजापति took another guise and created the devas; आसुरि of tamas quality; फलकम्:F1:  वा. 9. 6-१५; Br. II. १३. १४.फलकम्:/F no [page३-071+ ३०] night for the region to the north of Meru and south of लोका- loka as the sun is far removed and the earth is surrounded by the lekha; फलकम्:F2:  वा. ५०. १०८.फलकम्:/F  for the पितृस् is सुक्लपक्ष; फलकम्:F3:  Ib. ५१. ११; ५७. 9.फलकम्:/F enters water in the morning. फलकम्:F4:  Ib. ५३. १४.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=रात्रि&oldid=503827" इत्यस्माद् प्रतिप्राप्तम्