सामग्री पर जाएँ

राद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राद्धम्, त्रि, (राध सिद्धौ + क्तः ।) पक्वम् । सिद्धम् । इति हेमचन्द्रः । ३ । ७६ ॥ त्रिकाण्ड- शेषश्च ॥ (यथा, भागवते । ३ । ९ । ४० । “पूर्त्तेन तपसा यज्ञैर्दानैर्योगैः समाधिना । राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राद्ध¦ त्रि॰ राध--कर्त्तरि कर्मणि वा क्त।

१ सिद्धे

२ पक्वे च हेम॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Cooked, dressed.
2. Perfected, as a religious vow; observed, as a fast, &c.
3. Perfect, in mysterious or magical power, adept, initiated.
4. Perfect in general, accomplished, mature, &c.
5. Successful, fortunate.
6. Propitiated, conciliated. E. राध् to accomplish or be accomplished, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राद्ध [rāddha], p. p. [राध्-कर्तरि कर्मणि वा क्त]

Propitiated, pleased, conciliated.

Effected, accomplished, achieved, performed; राद्धं निःश्रेयसं पुंसाम् Bhāg.3.9.41.

Dressed, cooked (as food).

Prepared; equipped; स यो मनुष्याणां राद्धः समृद्धो भवति Bṛi. Up.4.3.33.

Obtained, got.

Successful, fortunate, happy.

Perfect in magical power.

Fallen to the lot of. -Comp. -अन्तः a proved or established fact, a demonstrated conclusion or truth, an ultimate conclusion, doctrine; dogma; सर्ववैनाशिकराद्धान्तो नितरामनपेक्षितव्य इतीदानीमुपपादयामः Ś.B.; समस्ततन्त्रराद्धान्ते भवान् भागवततत्त्ववित् Bhāg.12.11.1.-अन्तित a. demonstrated, established by proof, logically proved. -अन्नम् dressed food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राद्ध mfn. accomplished , brought about , perfected , achieved , prepared , ready ( n. impers. " it has been achieved by " , with instr. ) Ka1tyS3r. BhP.

राद्ध mfn. successful , fortunate , happy Br. Kaus3.

राद्ध mfn. fallen to the share or lot of any one BhP.

राद्ध mfn. propitiated , conciliated MW.

राद्ध mfn. perfect in mysterious or magical power , adept , initiated ib.

"https://sa.wiktionary.org/w/index.php?title=राद्ध&oldid=399137" इत्यस्माद् प्रतिप्राप्तम्