राध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राध, न औ य सिद्धौ । इति कविकल्पद्रुमः ॥ (स्वा०-दिवा०-च-पर०-स्वादिपक्षे सक०-दिवा- दिपक्षे अक०-अनिट् ।) रेफादिः । न, राध्नोति । य, राध्यति । औ, अरात्सीत् । सिद्धिरिह स्वादिपक्षे निष्पादना । दिवादिपक्षे निष्पत्तिः । अन्नं राध्नोति विप्राणां य इति हलायुधः । निष्पादयतीत्यर्थः । सततं राध्यति श्रिये इति हलायुधः । निष्पन्नी स्यादित्यर्थः । सिद्धिरन्तर्भूतञ्यर्थत्वादुभयत्रैव निष्पादनेति गोविन्दभट्टः । इति दुर्गादासः ॥ (शुभाशुभ- पर्य्यालोचने च । यथा, मुग्धबोधे । “गर्गो राध्यति रामाय ।” रामस्य शुभाशुभं पर्य्या- लोचयतीत्यर्थः ॥)

राधः, पुं, (राधा विशाखा तद्वती पौर्णमासी राधी । सास्मिन्नस्तीति । राधी + “सास्मिन् पौर्णमासीति ।” ४ । २ । २१ । इति अण् ।) वैशाखमासः । इत्यमरः । १ । ४ । १६ ॥ (यथा, राजतरङ्गिण्याम् । ८ । २४८२ । “राघमासावधि दधुस्ततः प्रभृति वारिदाः ॥” धनम् । यथा, ऋग्वेदे । १ । ३० । ५ । “स्तोत्रं राधानां पते गीर्वाहो वीर यस्य ते ॥” “हे इन्द्र राधानां पते धनानां पालक ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राध पुं।

वैशाखमासः

समानार्थक:वैशाख,माधव,राध

1।4।16।1।3

वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्. आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राध¦ सिद्धौ अक॰ निष्पादने पाके च सक॰ स्वादि॰ दिवा॰च पर॰ अनिट्। राध्नोति राध्यति अरात्सीत् अराद्धरेधतुः रराधतुः। शुभाशुभालोचने च। तद्योगे शुभा-शुभस्वामिनः सम्प्रदानता।
“गर्गो राध्यति रामाय” वोपदेवः। अप + दोषकरणे
“यन्मह्यमपराध्यति” मघः।

राध¦ पु॰ राधा विशाखा तत्समीपस्था अनुराधा च तद्युक्तापौर्णमासी अण् ङीप् राधो सा यत्र मासे पुनरण्।

१ चान्द्रे वैशास्वे मासि। तादृशे

२ पक्षे

३ गुरुवर्षे चकार्त्तिकशब्दे दृश्यम्।

४ तत्पूर्णिमायां स्त्री ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राध¦ m. (-धः) The month Vais4a4k'ha, (April-May.) f. (-धा)
1. The asterism, in which the moon is full in the month Vais4a4k'ha; the sixteenth of the Nakshatras, containing four stars in the shape of a festoon.
2. A celebrated Go4pi, the favourite mistress of KRISH- N4A, during his residence in Brinda4vana amongst the cow- herds.
3. Name of the foster mother of KARN4A.
4. Prosperity.
5. Lightning.
6. An attitude in shooting, standing with the feet a span apart.
7. Emblic myrobalan.
8. A flower, (Clitoria ternata.) E. राध् to accomplish, aff. अच्, fem. aff. टाप्; or राधा the asterism, अण् aff. of reference.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधः [rādhḥ], The month called Vaiśākha.

धः, धम् Favour, kindness.

Prosperity. -धी The day of full moon in the month of Vaiśākha.

Comp. रङ्कः a plough.

thin rain.

hail.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राध mn. = राधस्, a gift , favour (only in राधानाम् पतिःN. of इन्द्र) RV.

राध m. (fr. राधा)N. of the month वैशाख(= April-May) Ra1jat.

राध m. of a man Buddh.

राध m. (with गौतम)N. of two teachers Cat.

"https://sa.wiktionary.org/w/index.php?title=राध&oldid=399159" इत्यस्माद् प्रतिप्राप्तम्