राधन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधनम्, क्ली, (राध् + ल्युट् ।) साधनम् । प्राप्तिः । इति मेदिनी । ने, ११४ ॥ तोषः । इति हेम- चन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधन¦ न॰ राध--ल्युट्।

१ साधने

२ प्राप्तौ मेदि॰।

३ तोषे चहेम॰। राध--णिच्--युच्। पूजने स्त्री टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधन¦ n. (-नं)
1. Completing, accomplishing, succeeding, effecting.
2. Obtaining, acquisition.
3. Pleasure, satisfaction.
4. The means or instrument of accomplishing any thing. f. (-ना) Speech, speaking. E. राध् to accomplish, aff. ल्युट् or युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधनम् [rādhanam], [राध्-ल्युट्]

Propitiating, conciliating.

Pleasure, satisfaction.

Accomplishing, effecting, completion.

Acquisition, going.

The means of accomplishing anything. -ना Speech. -नी Worship.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधन n. (only L. ), propitiating , conciliating

राधन n. pleasure , satisfaction

राधन n. obtaining , acquisition

राधन n. the means or instrument of accomplishing anything(677176 -द्रव्यn. = पाचल)

"https://sa.wiktionary.org/w/index.php?title=राधन&oldid=399171" इत्यस्माद् प्रतिप्राप्तम्