राधा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधा, स्त्री, (राध्नोति साधयति कार्य्याणीति । राध + अच् । टाप् ।) धन्विनां चित्रभेदः । (यथा, बालभारते १ अङ्के । “इह हि महा- राजसमाजे न जाने कमवलम्बिष्यते राधावेध- कीर्त्तिर्व्वैजयन्ती ॥”) गोपीविशेषः । विशाखा- नक्षत्रम् । आमलकी । विष्णुक्रान्ता । विद्युत् । इति मेदिनी । धे, १३ ॥ (सूतस्याधिरथस्य पत्नी । असौ एव कुन्तीगर्भजस्य शिशोः कर्णस्य पालयित्री अतएव कर्णो राधासुत इति ख्यात आसीत् । यथा, महाभारते । १ । ६७ । १३८ -- १३९ । “निगूहमाना जातं वै बन्धुपक्षभयात्तदा । उत्ससर्ज्ज जले कुन्ती तं कुमारं यशस्विनम् ॥ तमुत्सृष्टं जले गर्भं राधाभर्त्ता महायशाः । राधायाः कल्पयामास पुत्त्रं सोऽधिरथस्तदा ॥” तथा च देवीभागवते । २ । ६ । ३८ । “राधा सूतस्य भार्य्या वै तयासौ प्रार्थितः सुतः । कर्णोऽभूद्बलवान् वीरः पालितः सूतसद्मनि ॥”) श्रीराधिका । सा च श्रीकृष्णवामभागांशा शक्तिः । यथा, -- “स कृष्णः सर्व्वसृष्ट्यादौ सिसृक्षुरेक एव च । सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ॥ स्वेच्छामयः स्वेच्छया च द्विघारूपो बभूव ह । स्त्रीरूपा वामभागांशा दक्षिणांशः पुमान् स्मृतः ॥ तां ददर्श महाकामी कामाधारः सनातनः । अतीवकमनीयाञ्च चारुचम्पकसन्निभाम् ॥” इत्यादि ॥ * ॥ तस्या अनपत्यताकारणादिर्यथा, -- “दृष्टिमात्रं तया सार्द्धं रासेशो रासमण्डले । रासोल्लासे सुरहसि रासक्रीडाञ्चकार ह ॥ नानाप्रकारशृङ्गारं शृङ्गारो मूर्त्तिमानिव । चकार सुखसम्भोगं यावद्वै ब्रह्मणो दिनम् ॥ ततः स चापरिश्रान्तस्तस्या योनौ जगत्पिता । चकार वीर्य्याधानञ्च नित्यानन्दः शुभे क्षणे ॥ गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत । निःससार श्रमजलं श्रान्तायास्तेजसा हरेः ॥ महाक्रमणक्लिष्टाया निःश्वासश्च बभूव ह । तदा वव्रे श्रमजलं तत्सर्व्वं विश्वगोलकम् ॥ स तु निश्वासवायुश्च सर्व्वाधारो बभूव ह । निःश्वासवायुः सर्व्वेषां जीविनाञ्च भवेषु च ॥ बभूव मूर्त्तिमद्वायोर्वामाङ्गात्प्राणवल्लभा । तत्पत्नी सा च तत्पुत्त्राः प्राणाश्च पञ्च जीविनाम् ॥ प्राणोऽपानः समानश्चैवोदानो व्यान एव च । बभूवुरेव तत्पुत्त्रा अधःप्राणाश्च पञ्च च ॥ घर्म्मतोयाधिदेवश्च बभूव वरुणो महान् । तद्वामाङ्गात्तु तत्पत्नी वरुणानी बभूव ह ॥ अथ सा कृष्णशक्तिश्च कृष्णगर्भं दधार च । शतमन्वन्तरं यावत् ज्वलन्ती ब्रह्मतेजसा ॥ इति नारदपञ्चरात्रे ज्ञानामृतसारे द्वितीय- रात्रौ शिवनारदसंवादे भक्तिज्ञानकथने श्रीराधिकास्तोत्रं समाप्तम्

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधा स्त्री।

विशाखा-नक्षत्रम्

समानार्थक:राधा,विशाखा

1।3।22।1।1

राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया। समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदा स्त्रियः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, नक्षत्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधा¦ स्त्री राध--अच्।

१ विशाखानक्षत्रे रिरंसया रमणी-देहत्वेनाविर्भूते गोलोकस्थे परमेश्वरार्द्धाङ्गस्वरूपे

२ शक्ति-भेदे तत्रैव श्रीदामशापात् वृन्दावने जातायां वृपभानु-सुतायां

३ प्रधानगोपिकायाम्

४ कर्णस्य पालयित्र्यांमातरि च।

५ वैशाखपौर्णमास्यां स्त्री ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधा [rādhā], 1 Prosperity, success.

N. of a celebrated Gopī or cowherdess loved by Kṛiṣṇa (whose amours have been immortalized by Jayadeva in his Gītagovinda); तदिमं राधे गृहं प्रापय Gīt.1.

N. of the wife of Adhiratha and foster-mother of Karṇa.

The lunar mansion called विशाखा.

Lightning.

An attitude in shooting.

Emblic Myrobalan.

The full-moon day in the month of Vaiśākha.

Devotedness.

N. of a plant (Clytoria Ternatea; Mar. विष्णुक्रान्ता). -Comp. -कान्तः, -पतिः, -रमणः N. of Kṛiṣṇa. -भेदिन्, -वेधिन् m. N. of Arjuna. -सुतः N. of Karṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राधा f. See. below.

राधा f. prosperity , success L.

राधा f. (also du. )N. of the 21st नक्षत्रविशाखा(containing 4 stars in the form of a curve supposed to be अ, त्, व्, Librae , and ? Scorpionis See. नक्षत्र) L.

राधा f. lightning L.

राधा f. a partic. attitude in shooting (standing with the feet a span apart ; See. -भेधिन्, -वेधिन्) , Pracan2d2.

राधा f. Emblic Myrobolan L.

राधा f. Clytoria Ternatea L.

राधा f. N. of the foster-mother of कर्ण(See. ; she was the wife of अधिरथ, who was सूतor charioteer of king शूर) MBh. (See. IW. 377 )

राधा f. of a celebrated cowherdess or गोपी(beloved by कृष्ण, and a principal personage in जय-देव's poem गीतगोविन्द; at a later period worshipped as a goddess , and occasionally regarded as an अवतारof लक्ष्मी, as कृष्णis of विष्णु; also identified with दाक्षायणी) Gi1t. Pan5cat. etc. (See. IW. 332 )

राधा f. of a female slave Lalit.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--came with कृष्ण to mediate between परशुराम and विनायक; spoke on the non-differentiation of शिव and विष्णु; गणेश was a वैष्णव and परशुराम S4aiva. Br. III. ४२. २१, ४७-8; ४३. २१ and २९; ४४. २९; वा. १०४. ५२.
(II)--the goddess enshrined at वृन्दावन. M. १३. ३८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RĀDHĀ I : Śrī Kṛṣṇa's dearest consort. Rādhā is consi- dered to be one of the two forms of Lakṣmīdevī. When Kṛṣṇa lived in Gokula as a man with two hands Rādhā was his dearest consort. But when he lives in Vaikuṇṭha as four-handed Viṣṇu, Lakṣmī is his dearest consort. (Devī Bhāgavata 9, 1; Brahmavaivarta Purāṇa, 2, 49 and 56-57 and Ādi Parva Chapter 11).

Different versions about the birth of Rādhā are given in the Purāṇas, as follows:--

(i) She was born in Gokula as daughter of Vṛṣabhānu and Kalāvatī. (Brahmavaivarta Purāṇa, 2, 49; 35-42; Nārada Purāṇa, 2. 81).

(ii) She was got as Bhūmi-kanyā (earth-girl) when King Vṛṣabhānu was preparing the ground to conduct a Yajña. (Padma Purāṇa; Brahma Purāṇa 7).

(iii) She was born from the left side of Kṛṣṇa. (Brahma- vaivarta Purāṇa).

(iv) At the time of Kṛṣṇa's birth Viṣṇu asked his attendants to be born on earth. Accordingly Rādhā, dear consort of Kṛṣṇa, took her birth in Gokula under the star Jyeṣṭhā in the morning of Śuklāṣṭamī day in Bhādrapada month. (Ādi Parva 11),

(v) Kṛṣṇa once went with Virajā, the Gopī woman, to the hall of enjoyment (rāsamaṇḍalam). Knowing about it Rādhā followed them to the hall, but both of them were not to be seen. On another occasion when Rādhā found Virajā in the company of Kṛṣṇa and Sudāmā she, in great anger, insulted Kṛṣṇa whereupon Sudāmā cursed her to be born in human womb and experience the pangs of separation from Kṛṣṇa. (Nārada Purāṇa 2. 8; Brahmavaivarta Purāṇa. 2. 49) and Rādhā cursed him in turn to be born in the dānava dynasty. It was on account of this curse of Rādhā that Sudāmā was born as the asura called Śaṅkhacūḍa. (Brahma Vaivarta Purāṇa, 2. 4. 9. 34).

(vi) Rādhā is considered to be one of the five forces which help Viṣṇu in the process of creation. (Devī Bhāgavata 9. 1; Nārada Purāṇa 2. 81).

(vii) Rādhā is the mental power of Śrī Kṛṣṇa. (For details see under Pañcaprāṇas).


_______________________________
*12th word in left half of page 625 (+offset) in original book.

RĀDHĀ II : Wife of Adhiratha, the foster-father of Karṇa and the foster-mother of Karṇa. (See under Karṇa).


_______________________________
*1st word in right half of page 625 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=राधा&oldid=503831" इत्यस्माद् प्रतिप्राप्तम्