रामचन्द्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामचन्द्रः, पुं, (रामश्चन्द्र इवाह्लादकत्वात् ।) श्रीरामः । इति शब्दरत्नावली ॥ (लक्ष्मण- भट्टसुतः स्वनामख्यातः कविविशेषः । स तु अयोध्यानगरे वैराग्यशृङ्गारार्थद्वयोपेतं सटीकं रसिकरञ्जनं नाम काव्यं प्रणीतवान् । तस्यादि- मश्लोको यथा, -- “शुभारम्भेऽदम्भे महितमतिडिम्भे ङ्गितशतं मणिस्तम्भेरम्भे क्षणसकुचकुम्भे परिणतम् । अनालम्बे लम्बे पथि पदविलम्बेऽमितसुखं तमालम्बे स्तम्बेरमवदनमम्बेक्षितमुखम् ॥” एतट्टीकान्तिमश्लोकौ यथा, -- “शृङ्गारवैराग्यशतं सपञ्च- विंशत्ययोध्यानगरे व्यधत्त । अब्दे वियद्वारणबाणचन्द्रे श्रीरामचन्द्रोऽनु च तस्य टीकाम् ॥ श्रीरामन्द्रकविना काव्यमिदं व्यरचि विरति- बीजतया । रसिकानामपि रतये शृङ्गारार्थोऽपि संगृहीतो- ऽत्र ॥” एतत्कविप्रणीतानि रोमावलीशतकप्रभृतीन्य- न्यान्यपि काव्यानि दृश्यन्ते ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामचन्द्र¦ पु॰ रामश्चन्द्र इवाह्लादकत्वात्। दशरथज्येष्ठपुत्रेश्रीरामे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामचन्द्र¦ m. (-न्द्रः) The hero RA4MACHANDRA, the son of DASARATHA. E. राम and चन्द्र the moon, the moon-like RA4MA.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामचन्द्र/ राम--चन्द्र m. " -R रामs-moon " , N. of the principal रामcalled दाशरथि, as son of दश-रथ, and राघव, as descended from रघु(although the affix चन्द्रseems to connect him with the moon , he is not , like कृष्णand बल-ra1ma , of the lunar but of the solar race of kings ; he forms the 7th अवतारof विष्णुand is the hero of the रामायण, who , to recover his faithful wife सीता, advanced southwards , killed the demon रावणand subjugated his followers the राक्षसs , the poetical representatives of the barbarous aborigines of the south) Ra1matUp. ( IW. 330 RTL. 110 )

रामचन्द्र/ राम--चन्द्र m. N. of various kings and authors etc. (also with आचार्य, कवि, क्षिति-पति, चक्र-वर्तिन्, दण्डिन्, दीक्षीत, नैमिष-स्थor वाजपेयिन्, न्याय-वाग्-ईश, परम-हंस, पाठक, भट्ट, भट्टा-चार्य, भार्गव, भिषज्, मिश्र, यज्वन्, यती-श्वर, वाचस्-पति, शास्त्रिन्, सारस्वती, सिद्धetc. ) Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--son of Puramjaya; and father of Dhar- मवर्मा. Vi. IV. २४. ५६.

"https://sa.wiktionary.org/w/index.php?title=रामचन्द्र&oldid=436178" इत्यस्माद् प्रतिप्राप्तम्