रामदूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामदूतः, पुं, (रामस्य दूतः ।) हनूमान् । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामदूत¦ पु॰ रामस्य दूतः वार्त्ताहरः। हनूमति स हिरामवार्त्तां लङ्कातः सीताया आजहार।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामदूत¦ m. (-तः) The monkey HANUMA4NA, the friend and messenger of RAM4A. f. (-तिः-ती) A shrub, apparently a variety of basil with small leaves. “नाग्दोना”। E. राम RA4MA, and दूत a messenger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामदूत/ राम--दूत m. " -R रामs's messenger " , N. of हनुमत्L.

रामदूत/ राम--दूत m. a monkey L.

"https://sa.wiktionary.org/w/index.php?title=रामदूत&oldid=503835" इत्यस्माद् प्रतिप्राप्तम्