रामभद्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामभद्रः, पुं, (राम एव भद्रो मङ्गलजनकत्वात् ।) श्रीरामः । इति शब्दरत्नावली ॥ (यथा, कथा- सरित्सागरे । ३४ । २३६ । “लोकश्च सर्व्वदा रक्ष्यस्तत्प्रवादेन किं पुरा । रामभद्रेण शुद्धापि त्यक्ता देवी न जानकी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामभद्र¦ पु॰ राम एव भद्रः मङ्गलदायकत्वात्। श्रीरामे
“रामेति रामचन्द्रेति रामभद्रेति वा स्मरन्निति” पद्मपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामभद्र¦ m. (-द्रः) The hero RA4MACHANDRA. E. राम the same, and भद्र auspicious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामभद्र/ राम--भद्र m. N. of -R रामs दाशरथिUttarar. Katha1s.

रामभद्र/ राम--भद्र m. of two kings Cat.

रामभद्र/ राम--भद्र m. of various authors and teachers (also with दीक्षित, भट्ट, भट्टा-चार्य, मिश्र, यज्वन्, यति, सरस्वती, सार्वभौमetc. ) ib.

"https://sa.wiktionary.org/w/index.php?title=रामभद्र&oldid=399974" इत्यस्माद् प्रतिप्राप्तम्