सामग्री पर जाएँ

रामम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामम्, क्ली, (रम्यतेऽनेनेति । रम् + घञ् ।) वास्तू- कम् । कुष्ठम् । इति मेदिनी । मे, २६ ॥ तमाल- पत्रम् । इति राजनिर्घण्टः ॥ (नैशं तमः । यथा, ऋग्वेदे । १० । ३ । ३ । “सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन् रुशद्भिर्वर्णैरभिराममस्थात् ॥” “रामं कृष्णवर्णं शार्व्वरं तंमः अभ्यस्थात्सायं होमकाले अभिभूय तिष्ठति ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=रामम्&oldid=161548" इत्यस्माद् प्रतिप्राप्तम्