रामसेतु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामसेतु¦ m. (-तुः) A bridge of sand, now a chain of islands, between the Indian Peninsula and Ceylon, popularly known by “Adam's bridge”.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामसेतु/ राम--सेतु m. " -R रामs's bridge " , the ridge of coral rocks by which रामcrossed to Ceylon (now called Adam's bridge , See. रामेश्वरbelow) Cat.

रामसेतु/ राम--सेतु m. N. of a poem(= सेतु-बन्ध)

"https://sa.wiktionary.org/w/index.php?title=रामसेतु&oldid=503839" इत्यस्माद् प्रतिप्राप्तम्