रामानुज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामानुज¦ m. (-जः) Name of the founder of a Ve4da4ntic sect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामानुज/ रामा m. " younger brother of राम" (this title would be applicable to कृष्णas born after बल-रामof the same father)

रामानुज/ रामा m. N. of a celebrated वैष्णवreformer (founder of a particular Vedantic school which taught the doctrine of विशिष्टा-द्वैतor qualified non-duality i.e. that the human spirit is separate and different from the one Supreme Spirit though dependent on it and ultimately to be united with it ; he lived at Kancipuram and Sri-rangam in the South of India , in the 12th century , and is believed by his followers to have been an incarnation of शेष; he is also called रामानुजाचार्यand यति-राज; n. or जम् मतम्, रामानुज's doctrine) RTL. 119 , 448 etc.

रामानुज/ रामा m. (with दीक्षित)N. of another author Cat.

"https://sa.wiktionary.org/w/index.php?title=रामानुज&oldid=503842" इत्यस्माद् प्रतिप्राप्तम्