राव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रावः, पुं, (रवणमिति । रु ल ध्वनौ + भावे घञ् ।) शब्दः । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । २१ । १८ । “गम्भीरं तिमिमकरोग्रसंकुलं तं गर्ज्जन्तं जलचररावरौद्रनादैः । विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राव¦ पु॰ रु--घञ्। शब्दे हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राव¦ m. (-वः) Sound, noise. E. रु to cry or sound, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रावः [rāvḥ], [रु-घञ्]

A cry, scream, shriek, roar, the cry of any animal.

Sound in general; मुरजवाद्यरावः; मधु- रिपुरावम् Gīt.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राव m. (1. रु)a cry , shriek , roar , yell , any sound or noise MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=राव&oldid=503847" इत्यस्माद् प्रतिप्राप्तम्