रावित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रावितम् [rāvitam], Sound, noise; स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः Rām.7.7.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रावित mfn. (fr. Caus. ) sounded , made to resound , filled with sound or noise MBh. R. VarBr2S.

रावित n. sound , noise R.

"https://sa.wiktionary.org/w/index.php?title=रावित&oldid=503849" इत्यस्माद् प्रतिप्राप्तम्