राशि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राशिः, पुं, (राशते इति । राश शब्द + इण् । यद्वा, अश्नुते व्याप्नोतीति । अशू व्याप्तौ + “अशि- पणाय्यो रुडायलुकौ च ।” उणा० ४ । १३२ । इति इण् रुडागमश्च ।) धान्यादिसमूहः । तत्पर्य्यायः । पुञ्जः २ उत्करः ३ कूटम् ४ । वृषः सदृशरूपेषु चरते गोकुलादिषु । तस्याधिवासभूमिस्तु कृषीबलधराश्रया ॥ स्त्रीपुंसयोः समं भद्रशय्यासनपरिग्रहैः । बीणावाद्यधृङ्मिथुनं गीतनर्त्तकशिल्पिषु ॥ स्थितं क्रीडा रतिर्न्नित्यं विहारोऽवनिरस्य तु । मिथुनं नाम विख्यातं राशिर्द्वेधात्मकः स्मृतः ॥ कर्किः कुलीरेण समः सलिलस्थः प्रकीर्त्तितः । केदारवापीपुलिनविविक्तावनिरेव च ॥ सिंहस्तु पर्व्वतारण्यदुर्गकन्दरभूमिषु । वसते व्याधपल्लीषु गह्वरेषु गुहासु च ॥ या हि प्रदीपककरा नावारूढा च कन्यका । चरते स्त्रीरतिस्थाने वसते तद्वनेषु च ॥ तुलापाणिश्च पुरुषो वीथ्यापणविचारकः । नगराध्वनि शालासु वसते तत्र नारद ॥ स्वभ्रवल्मीकसञ्चारी वृश्चिको वृश्चिकाकृतिः । वृषगोमयकीटोऽहिपाषाणादिषु संस्थितः ॥ धनुस्तुरङ्गजघनो दीप्यमानो धनुर्द्धरः । बाजिशूरोऽस्त्रविद्बीरः स्थायी युद्धबलादिषु ॥ मृगास्यो मकरो ब्रह्मन् ! वृषस्कन्धः फणाङ्गदः । मकरोऽसौ नदीचारी वसते च महोदधौ ॥ रिक्तकुम्भश्च पुरुषः स्कन्धधारी जलाप्लुतः । दूतशालाचरः कुम्भस्थायी शौण्डिकसद्मसु ॥ मीनरूपत्वमासक्तो मीनस्तीर्थाम्बुसञ्चरः । वसते पुण्यदेशेषु देवब्राह्मणपूजकः ॥ लक्षणं गदितं तुभ्यं मेषादीनां महामुने । न कस्यचित्त्वयाख्येयं गुह्यमेतत् पुरातनम् ॥ एतन्मया ते कथितं सुरर्षे यथा त्रिनेत्रः प्रममाथ यज्ञे । पुण्यं पुराणं परमं पवित्रं संशृण्वतां पापहरं शिवञ्च ॥” इति श्रीवामनपुराणे पुलस्त्यनारदसंवादे हर- ललितः पञ्चमोऽध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राशि स्त्री-पुं।

धान्यादिराशिः

समानार्थक:पुञ्ज,राशि,उत्कर,कूट

2।5।42।2।3

पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम्. स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

राशि पुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

3।3।215।1।1

द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ। रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः॥

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

राशि पुं।

मेषादयः

समानार्थक:राशि

3।3।215।1।1

द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ। रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राशि¦ पु॰ अश्नुते व्याप्नोति अश्--इन् धातोरुडागमश्च। धान्यादीनां

१ पुञ्जे अमरः। ज्योतिश्चक्रस्य द्वादर्शाशे

२ मेसादौ
“दृश्ये राशिप्रसिद्धये” इति लीलावतीप्रसिद्धे[Page4807-b+ 38]

३ व्यक्ताव्यक्तगणभेदे यथा त्रैराशिकपञ्चराशिकादिशब्दे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राशि¦ m. (-शिः)
1. A heap, a quantity.
2. A sign of the zodiac.
3. Arith- metical or algebraic quantity.
4. A part and its divisor or nu- merator and denominator.
5. A congeries of number or quantity. E. अश् to pervade, इण् Una4di aff., and रुट् initial augment; or रश् to sound, with the same aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राशिः [rāśiḥ], m., f. [अश्नुते व्याप्नोति, अश्-इञ् धातोरुडागमश्च; cf. Uṇ.4.132]

A heap, mass, collection, quantity, multitude; मृदुनि मृगशरीरे तूलराशाविवाग्निः Ś1; धनराशिः, तोयराशिः, यशोराशिः &c.

The numbers or figures put down for any arithmetical operation (such as adding, multiplying &c.)

A sign of the zodiac.

Mathematics; Ch. Up.7.1.2.

One-twelfth part of the ecliptic.

An astrological house. -Comp. -अधिपः the regent of an astrological house. -गत a.

heaped, piled up.

summed up.

algebraical or arithmetical. -चक्रम् the zodiac. -त्रयम् the rule of three.-नामन् n. a name given to a child taken from the Rāśi under which he is born. -पः the regent of an astrological house. -भागः a fraction. ˚अनुबन्धः the addition of fractions. -भेदः a division of a zodiacal sign or astrological house. -भोगः the passage of the sun, moon, or any planet through a sign of the zodiac.-मण्डलम् (= -चक्रम् above). -वर्धन a.

adding to the number (संख्यापूरक).

(fig.) useless; राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् Mb.5.133.23. -व्यवहारः (in Arith.) the method for finding the quantity contained in a heap. -स्थ a. accumulated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राशि m. ( L. also f. ; once m. c. in R. f( ई). ; derivation doubtful , but See. Un2. iv , 32 )a heap , mass , pile , group , multitude , quantity , number RV. etc.

राशि m. (in arithm. ) a sum or the figure or figures put down for an operation (such as multiplying , dividing etc. ) Col.

राशि m. a measure of quantity(= द्रोण) S3a1rn3gS.

राशि m. a sign of the zodiac (as being a certain sum or quantity of degrees) , one-twelfth part of the ecliptic , an astrological house MBh. VarBr2S. etc. (See. IW. 178 )

राशि m. a heap of corn L.

राशि m. N. of an एका-हS3rS.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--three-fold, as ब्रह्मा, Rudra and विष्णु; (four- fold, according to another reading; see Wilson's translation). Vi. VI. 8. 7.

"https://sa.wiktionary.org/w/index.php?title=राशि&oldid=503850" इत्यस्माद् प्रतिप्राप्तम्