राशिचक्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राशिचक्रम्, क्ली, (राशीनां चक्रम् ।) मेषादि- द्वादशराश्यादियुक्तवृत्तम् । तस्य नामान्तरं भचक्रं ज्योतिषचक्रञ्च । यथा, -- “सप्तविंशतिभैर्ज्योतिश्चक्रं स्तिमितवायुगम् । तदर्कांशो भवेदाशिर्नवर्क्षचरणाङ्कितः ॥” इति दीपिका ॥ * ॥ तद्विवरणं यथा, -- “भचक्रं ध्रुवयोर्ब्बद्धमाक्षिप्तं प्रवहानिलैः । पर्य्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥ उपरिस्थस्य महतीकक्षाल्पाधःस्थितस्य च । महत्या कक्षया भागा महान्तोऽल्पास्तथा- ल्पया ॥ कालेनाल्पेन भगणं भुङ्क्तेऽल्पभ्रमणाश्रितः । ग्रहः कालेन महता मण्डले महति भ्रमन् ॥ खल्पया तु बहून् भुङ्क्ते भगणान् शीत- दीधितिः । महत्या कक्षयागच्छन् ततः स्वल्पः शनैश्चरः ॥ मन्दादधःक्रमेण स्युश्चतुर्था दिवसाधिपाः । वर्षाधिपतयस्तद्वत् तृतीयाः परिकीर्त्तिताः ॥ ऊर्द्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः । “साध्याद्यक्षरराश्यन्तं गणयेत् साधकाक्षरम् । इति रामार्च्चनचन्द्रिकाधृतवचनात् । तथा, “अज्ञाते राशिनक्षत्रे नामाद्यक्षरराशितः ॥” इति तन्त्रराजे ॥ “तेन मन्त्राद्यवर्णेन नाम्नश्चाद्यक्षरेण च । गणयेद्यदि षष्ठं वाप्यष्टमं द्बादशन्तु वा । रिपुर्मन्त्राद्यवर्णः स्यात् तेन तस्याहितं भवेत् ॥ एक पञ्च नव बान्धवाः स्मृताः द्वौ च षट् च दशमाश्च सेवकाः । वह्निरुद्रमुनयस्तु पोषकाः द्बादशाष्टचतुरस्तु घातकाः ॥” इति विष्णुविषयम् ॥ रामाच्चनचन्द्रिकाधृतत्वात् । शक्त्यादौ तु षष्ठं वर्ज्जनीयम् । तथा च । “षष्ठाष्टमद्बादशानि वर्ज्जनीयानि यत्नतः ॥” इति वचनात् ॥ तन्त्रान्तरे । “लग्नं धनं भ्रातृबन्धुपुत्त्रशत्रुकलत्रकाः । मरणं धर्म्मकर्म्मायव्यया द्बादश राशयः ॥ नामानुरूपमेतेषां शुभाशुभफलं लभेत् ॥ लग्ने सिद्धिस्तथा नित्यं धने धनसमृद्धिदः । भ्रातरि भ्रातृवृद्धिश्च शत्रौ शत्रुविवर्द्धनः ॥ पुत्त्रे पुत्त्रविवृद्धिः स्यात् बन्धौ बान्धववत् प्रियः । कलत्रे मध्यमा प्रोक्ता मरणे मरणं भवेत् ॥ धर्म्मे धर्म्मविवृद्धिः स्यात् सिद्धिदः कर्म्मसंस्थितः । आये च धनसम्पत्तिर्व्यये च सञ्चितक्षयः ॥” वैष्णवतन्त्रे तु शत्रुस्थाने बन्धुरिति पाठः । इति तन्त्रसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राशिचक्र¦ न॰ राशिथटितं चक्रं वृत्तम्। मेषादिद्वादश-राशियुक्ते गोलाकारे वायुवशेन पूर्वतः पश्चात् अनिशंबंभ्रम्यमाणे ज्योतिर्मये
“सप्तविंशतिभिर्ज्योतिश्चक्रं स्ति-मितवायुगम्” इत्युक्ते ज्योतिश्चक्रे खगोलशब्दे दृश्यम्मन्त्रशुद्ध्यङ्गराशिचक्रे तच्च चक्रशब्दे

२८

० पृष्ठे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राशिचक्र¦ n. (-क्रं) The zodiac. E. राशि, a sign, and चक्र a wheel or circle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राशिचक्र/ राशि--चक्र n. the zodiacal circle , zodiac Col.

राशिचक्र/ राशि--चक्र n. N. of a partic. mystical circle Cat.

"https://sa.wiktionary.org/w/index.php?title=राशिचक्र&oldid=503851" इत्यस्माद् प्रतिप्राप्तम्