राष्ट्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्रियः, पुं, (राष्ट्रेऽधिकृतः । राष्ट्र + “राष्ट्रा- वारपाराद् घखौ ।” ४ । २ । ९३ । इति घः । यद्वा, राष्ट्रे जातः । “तत्र जातः ।” ४ । ३ । २५ । इति घः ।) नाट्योक्त्यौ राजश्यालः । इत्यमरः । १ । ७ । १४ ॥ (राष्ट्राध्यक्षः । यथा, महाभरते । १२ । ८५ । १२ । “ततः संप्रेषयेद्राष्ट्रे राष्ट्रियाय च दर्शयेत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्रिय पुं।

राज्ञः_श्यालः

समानार्थक:राष्ट्रिय

1।7।14।1।2

अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः। अम्बा माताथ बाला स्याद्वासूरार्यस्तु मारिषः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्रिय¦ पु॰ राष्ट्रे भवः घ। नाट्योक्ता

१ राजश्याले। छराष्ट्रीय तत्रार्थे। उभावपि

२ राष्ट्रभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्रिय¦ mfn. (-यः-या-यं) Of or belonging to a kingdom, produced or born in it, &c. E. राष्ट्र a region, घ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्रिय [rāṣṭriya] राष्ट्रीय [rāṣṭrīya], राष्ट्रीय a. [राष्ट्रे भवः घ] Belonging to a kingdom.

यः The ruler of a kingdom, king; as in राष्ट्रिय- श्यालः Mk.9.

The brother-in-law of a king (queen's brother); श्रुतं राष्ट्रियमुखाद् यावदङ्गुलीयकदर्शनम् Ś.6.

An heir-apparent.

An officer in the kingdom; ततः संप्रेषयेद् राष्ट्रे राष्ट्रीयाय च दर्शयेत् Mb.12.85.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्रिय mfn. relating to or dealing with a kingdom Pa1n2. 4-3 , 87 Sch.

राष्ट्रिय m. an heir-apparent or pretender MaitrS. ( v.l. )

राष्ट्रिय m. a king's brother-in-law (also -स्याल) Mr2icch. S3ak.

"https://sa.wiktionary.org/w/index.php?title=राष्ट्रिय&oldid=218477" इत्यस्माद् प्रतिप्राप्तम्