राष्ट्रीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्रीयः, पुं, (राष्ट्रे भव इति । राष्ट्र + ढः ।) नाट्योक्तौ राजश्यालः । इति हेमचन्द्रः । २ । २४ ॥ राष्ट्रसम्बन्धिनि, त्रि ॥ (यथा, महा- भारते । १२ । ८७ । ९ । “धान्यं हिरण्यं भोगेन भोक्तुं राष्ट्रीयसङ्गतः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्रीय¦ mfn. (-यः-या-यं) Belonging or relating to a region or realm. m. (-यः) A king's brother-in-law, (in theatrical language.) E. राष्ट्र a region, छ aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राष्ट्रीय mfn. (See. राष्ट्रिय)belonging to a country or kingdom S3Br.

राष्ट्रीय m. an heir-apparent or pretender MaitrS.

राष्ट्रीय m. a king's brother-in-law MBh.

"https://sa.wiktionary.org/w/index.php?title=राष्ट्रीय&oldid=503854" इत्यस्माद् प्रतिप्राप्तम्