रास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रास, ङ ऋ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) दन्त्यान्तोऽयमिति गद- सिंहः । रासभः खरः । दुर्गसिंहस्त्विमं ताल- व्यान्तं मत्वा उणादौ ह्नस्वं कृत्वा रश्मिशब्दं व्युत्पादितवान् । ऋ, अररासत् । ङ, रासते । इति दुर्गादासः ॥

रासः, पुं, (रासनमिति रासतेऽत्रेति वा । रास शब्दे + भावे अधिकरणे वा घञ् ।) कोला- हलः । ध्वानः । भाषाशृङ्खलकः । गोपानां क्रीडाभेदः । इति मेदिनी । से, ११ ॥ तस्य विधिर्यथा, -- “कार्त्तिकीपूर्णिमायाञ्च कृत्वा तु रासमण्डलम् । गोपानां शतकं कृत्त्वा गोपीनां शतकन्तथा ॥ शिलायां प्रतिमायां वा श्रीकृष्णं राघया सह । भारते पूजयेत् कृत्वा चोपहाराणि षोडश ॥ गोलोके च वसेत् सोऽपि यावद्वै ब्रह्मणो वयः । भारतं पुनरागत्य हरिभक्तिं लभेद्ध्रुघम् ॥ क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरपि । देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति च ॥ तत्र कृष्णस्य सारूप्यं संप्राप्य पार्श्वदो भवेत् । पुनस्तत्पतनं नास्ति जरामृत्युहरो महान् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २५ अध्यायः ॥ विस्तारस्तु श्रीकृष्णजन्मखण्डे २८ अध्याये श्रीमद्भागवतीयरासपञ्चाध्यायेषु च द्रष्टव्यः ॥ * ॥ कस्यचिन्मते कल्पतरुयात्रेयम् । अस्य विधि- र्यथा, -- “कार्त्तिके पौर्णमास्यान्तु रासयात्रा महानिशि । नन्दसूनोः प्रकर्त्तव्या महाविभवविस्तरैः ॥ इह लोके सुखं प्राप्य अन्ते विष्णुपुरं व्रजेत् ॥ पूजा कार्य्यार्द्धरात्रे तु नयेत् शेषं महोत्सवैः । गीतैर्नानाविधैर्वाद्यैर्व्वेणुवीणामृदङ्गकैः ॥ नृत्यैर्वराङ्गनागीतैरङ्गनानाञ्च कीर्त्तनैः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रास¦ शब्दे भ्वा॰ आ॰ अक॰ सेट्। रासते अरासिश्च ऋदित्चङि न ह्रस्वः। राममः। अयं तालव्यान्त इत्यन्ये।

रास¦ पु॰ रस--घञ् रास--घञ् वा।

१ शब्दे,

२ ध्वनौ शृङ्ख-लाबन्धवत् द्वयोर्द्वयोर्मध्यस्थित्या

३ क्रीडाभेदे,

४ कोला-हले च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रास¦ m. (-सः)
1. Confused noise, uproar, hubbub.
2. Sound in general.
3. Speech, discourse.
4. A chain.
5. A festival amongst the cowherds, including songs and dances, especially the circular dance as per- formed by KRISHN4A and the Go4pis or cowherdesses.
6. A game played by children. E. रास् to sound, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासः [rāsḥ], 1 An uproar, a din, confused noise.

A sound in general.

Speech.

A kind of dance practised by Kṛiṣṇa and the cowherds but particularly the gopis or cowherdesses of Vrindāvana; तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः । स्त्रीरत्नैरन्वितः प्रीतैरन्योन्याबद्धबाहुभिः ॥ Bhāg.1.33.2; उत्सृज्य रासे रसं गच्छन्तीम् Ve.1.2; रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् Gīt.2; also Gīt.1.

A chain.

A sport, play. -Comp. -ईश्वरी N. of Rādhā. -उत्सवः, -क्रीडा, -मण्डलम् a sportive dance, the circular dance of Kṛiṣṇa and the cowherdesses of Vrindāvana; रासोत्सवः संप्रवृत्तो गोपीमण्डलमण्डितः Bhāg.1. 33.3. -गोष्ठी = रासक्रीडा q. v. -यात्रा f. a festival in honour of Kṛiṣṇa on the Kārtikī Paurṇimā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रास m. uproar , noise , din L.

रास m. N. of a partic. rustic dance practised by cowherds , ( esp. ) the dance practised by कृष्णand the गोपीs Hariv. Pur. Gi1t. etc. (See. रासक)

रास m. any sport or play L.

रास m. a legend (?) , in नर्मदा-सुन्दरी-र्(See. )

रास m. = भाषा-शृङ्खलकL.

"https://sa.wiktionary.org/w/index.php?title=रास&oldid=218486" इत्यस्माद् प्रतिप्राप्तम्