रासभी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासभी, स्त्री, (रासभ + ङीप् ।) गर्द्दभी । इति शब्दरत्नावली ॥ (यथा, महाभारते । १३ । २७ । १४ । “एतत् श्रुत्वा मतङ्गस्तु दारुणं रासभीवचः । अवतीर्य्य रथात्तूर्णं रासभीं प्रत्यभाषत ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासभी f. a she-ass MBh. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=रासभी&oldid=503856" इत्यस्माद् प्रतिप्राप्तम्