रास्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रास्(ऋ)रासृ¦ r. 1st cl. (रासते) To sound, to cry.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रास् [rās], 1 Ā. (रासते) To cry, scream, yell, sound, howl.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रास् (See. 1. रस्) cl.1 A1. ( Dha1tup. xvi , 25 ) रासते( pf. ररासेKa1v. ; fut. रासिता, रासिष्यतेGr. ; aor. अरासिष्टib. ) , to howl , cry MBh. R. etc. : Intens. रारास्यते, to cry aloud , utter loud lamentations (only p. रारायमान; B. वावाश्यमान) MBh.

रास् See. 1. रा.

"https://sa.wiktionary.org/w/index.php?title=रास्&oldid=218597" इत्यस्माद् प्रतिप्राप्तम्