रि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रि, श गतौ । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-सेट् ।) रेफादिः । श, रियति । इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रि¦ r. 5th cl. (रिणोति) To hurt or injure. r. 6th cl. (रियति) To go, to move.

रि¦ m. (-रिः)
1. The tone of voice by which the note Rishabha is uttered.
2. Dancing, tumbling.
3. Waste, loss. f. (-रिः)
1. Wish, desire.
2. Light, lustre. E. रा to give, aff. कि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रि [ri], (for ऋषभ) The second note of the Indian Gamut.

रि [ri], I. 6 P. (रियति, रीण) To go, move. -II. 5 P. (रिणोति) To hurt. -III. 9 U. (रिणाति-ते)

To drive out, expel.

Ved. To separate.

To emit.

To give, grant.

To go, move.

To hurt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रि See. 1. री.

रि ( ifc. ) = रै3 (See. अति-रि, बृहद्-रि).

रि (for ऋषभ) , the second note of the Hindu gamut.

"https://sa.wiktionary.org/w/index.php?title=रि&oldid=218770" इत्यस्माद् प्रतिप्राप्तम्