सामग्री पर जाएँ

रिख्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिख्¦ r. 1st cl. (रिखति) To go, to move.

रिख्(इ)रिखि¦ r. 1st cl. (रिङ्खति)
1. To go, to move slowly.
2. To creep.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिख् cl.1 P. रेखति, to go , move Dha1tup. v , 33 Vop. (See. रिङ्ख्); cl.6 P. रिखति, to scratch , scrape(See. आ-रिख्and लिख्).

"https://sa.wiktionary.org/w/index.php?title=रिख्&oldid=218887" इत्यस्माद् प्रतिप्राप्तम्