रिङ्ख्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिङ्ख् [riṅkh] रिङ्ग् [riṅg], रिङ्ग् (रिङ्खति, रिङ्गति)

To crawl, creep; यद्रिङ्गतान्तरगतेन दिविस्पृशोर्वा Bhāg.2.7.27; जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः 1.8.21; जानुभ्यां रिङ्गतस्तस्य Śiva B.7.7.

To go slowly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिङ्ख् (See. prec.) cl.1 P. ( Dha1tup. v , 33 Vop. ) रिङ्खतिto go , move , crawl (said of young children) BhP. ; to go or advance slowly Cat.

"https://sa.wiktionary.org/w/index.php?title=रिङ्ख्&oldid=218920" इत्यस्माद् प्रतिप्राप्तम्