रिप्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिप्रः, त्रि, (रीङ् स्रवण + “लीङ्रीङो ह्रस्वश्च पुट्च तरौ श्लेषणकुत्सितयोः ।” उणा० ५ । ५५ । इति रप्रत्ययः । धातोर्ह्नस्वः । प्रत्ययस्य पुट् च ।) अधमः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, ऋग्वेदे । ९ । ७८ । १ । “गृभ्णाति रिप्रमविरस्य तान्वा ।” “रिप्रं अनुपादेयत्वेन पापरूपम् ॥” इति तद्भाष्ये सायणः ॥ क्ली, पापम् । यथा, ऋग्वेदे । १० । १७ । १० । “विश्वं हि रिप्रं प्रवहन्ति देवीः ॥” “देवीर्देव्यः देवनशीला आपः विश्वं सर्व्वं विप्रं पापं प्रवहन्ति पुरुषसकाशात् प्रगमयन्ति अपनयन्तीति यावत् ।” इति तद्भाष्ये सायणः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिप्र¦ mfn. (-प्रः-प्रा-प्रं) Vile, bad, wicked. E. री to hurt, Una4di aff. र, the vowel made short, and पुट् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिप्र [ripra], [Uṇ.5.67] a. Bad, vile.

प्रम् Sin.

Dirt, impurity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिप्र n. dirt , impurity( lit. and fig. ) RV. AV.

रिप्र m. N. of a son of श्लीष्टिHariv. ( v.l. विप्र)

रिप्र mfn. vile , bad W.

"https://sa.wiktionary.org/w/index.php?title=रिप्र&oldid=503866" इत्यस्माद् प्रतिप्राप्तम्