रिब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिब, इ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) इ, रिम्ब्यते । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिब¦ गत्यां भ्वा॰ पर॰ सक॰ सेट् इदित्। रिम्बति अरिम्बीत्।

"https://sa.wiktionary.org/w/index.php?title=रिब&oldid=503867" इत्यस्माद् प्रतिप्राप्तम्