रिभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिभ् [ribh], 1 Ā. (रेभते)

To crackle, creak.

To murmur (as a stream &c.)

To sound in general.

To chatter.

Ved. To praise, worship.

To shout with joy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिभ् or रेभ्cl.1 P. रेभति( accord. to Dha1tup. x , 22 A1. ते; pf. रिरेभRV. ; aor. अरेभीत्Gr. ; fut. रेभिता, रेभिष्यतिib. ) , to crackle (as fire) RV. ; to creak (as a car) TS. ; to murmur (as fluids) RV. ; to chatter , talk aloud AitBr. ; to shout , sing , praise RV.

"https://sa.wiktionary.org/w/index.php?title=रिभ्&oldid=219104" इत्यस्माद् प्रतिप्राप्तम्